________________
-
-
१.१२]
[ हैम-शब्दानुशासनस्य दृष्टं सामेत्यर्थे अङ्क इव प्रत्ययः स्यात् ।
औपगवकं साम ॥ १३४ ॥ वामदेवाद् यः। ६ । २ । १३५। अस्मात् टान्ताद् दृष्टे साम्नि यः स्यात् ।
वामदेव्यं साम ॥ १३५ ॥ डिद् वाऽण् । ६ । २ । १३६ । दृष्टं साम इत्यर्थे __ अण् डिद्
वा स्यात् ।
__ औशनम्-औशनसम् ॥ १३६ ॥ वा जाते दिः। ६ । २। १३७ । जातेऽथे योऽणादिविहितः स उिद्
वा स्यात् ।