SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ - - १.१२] [ हैम-शब्दानुशासनस्य दृष्टं सामेत्यर्थे अङ्क इव प्रत्ययः स्यात् । औपगवकं साम ॥ १३४ ॥ वामदेवाद् यः। ६ । २ । १३५। अस्मात् टान्ताद् दृष्टे साम्नि यः स्यात् । वामदेव्यं साम ॥ १३५ ॥ डिद् वाऽण् । ६ । २ । १३६ । दृष्टं साम इत्यर्थे __ अण् डिद् वा स्यात् । __ औशनम्-औशनसम् ॥ १३६ ॥ वा जाते दिः। ६ । २। १३७ । जातेऽथे योऽणादिविहितः स उिद् वा स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy