SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ क्लोएम-लघुवृद्धिः ] तेनेति तृतीयान्तात् छन्नेऽर्थे यथाविहितं प्रत्ययः स्यात् । बस्त्रो रथः ॥ १३१ ॥ पाण्डुकम्बलाद् इन् | ६ | २ | १३२ । अस्मात् टान्तात् छन्ने रथे [१९९ इन् स्यात् । पाण्डुकम्बली स्थः ॥ १३२ ॥ दृष्टे साम्नि नाम्नि | ६ | २ | १३३१ तेनेति टान्तात् दृष्टं सामेत्यर्थे यथाविहितं प्रत्ययः स्यात् संज्ञायाम् । क्रौञ्चं सम्म, काभ्रेयम् ॥१३३ ॥ गोत्राद् अ-कवत् । ६ । २ । १३४ । गोत्रवाचिनः टान्ताद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy