________________
क्लोएम-लघुवृद्धिः ] तेनेति तृतीयान्तात् छन्नेऽर्थे
यथाविहितं प्रत्ययः स्यात् । बस्त्रो रथः ॥ १३१ ॥
पाण्डुकम्बलाद् इन् | ६ | २ | १३२ ।
अस्मात् टान्तात् छन्ने रथे
[१९९
इन् स्यात् ।
पाण्डुकम्बली स्थः ॥ १३२ ॥ दृष्टे साम्नि नाम्नि | ६ | २ | १३३१
तेनेति टान्तात् दृष्टं सामेत्यर्थे यथाविहितं
प्रत्ययः स्यात्
संज्ञायाम् ।
क्रौञ्चं सम्म, काभ्रेयम् ॥१३३ ॥
गोत्राद् अ-कवत् । ६ । २ । १३४ । गोत्रवाचिनः टान्ताद्