SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११०] [हैम-शासन वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुम् स्यात् । अष्टकाः पाणिनीयाः॥ १२८॥ प्रोक्तात् । ६।२।१२९ । प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोत्रमेन प्रोक्तं गौतमम् , तद्वेत्त्यधीते वा गौतमः ॥१२९ ॥ वेदेन्ब्राह्यणमौव । ६।२ । १३० । प्रोक्तप्रत्ययान्तं वेदवाचि इन्नन्तं ब्राह्मणवाचि च अत्रैव वेच्यतीते वेति विषये श्व - प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः॥ तेन च्छन्ने रथे । ६ ।२।१३१॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy