SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्तिः ] इकः स्यात्, पूर्वपदिकः, पदिकः, पदोत्तरपदिकः || १२५ || पद क्रम - शिक्षा-मीमांसा -साम्नोऽकः | ६ । २ | १२६ ॥ एभ्यो वेयधीते वेत्यर्थे अकः स्यात् । पदकः, क्रमकः, शिक्षकः, मीमांसकः सामकः ॥ १२६ ॥ स-सर्वपूर्वात् लुप् | ६ | २ | १२७ ॥ स- पूर्वात् सर्व- पूर्वाच्च वेत्यधीते वेत्यथै प्रत्ययस्य लुप् स्यात् । [ १०९ स- वार्त्तिकः, सर्ववेदः ॥ १२७ ॥ सङ्ख्याकात् सूत्रे | ६ | २ | १२८ | सख्यायाः परो यः कः, तदन्तात् सूत्रार्थाद
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy