________________
स्वोपश- लघुवृत्तिः ]
इकः स्यात्,
पूर्वपदिकः, पदिकः, पदोत्तरपदिकः || १२५ || पद क्रम - शिक्षा-मीमांसा -साम्नोऽकः | ६ । २ | १२६ ॥
एभ्यो वेयधीते वेत्यर्थे
अकः स्यात् ।
पदकः, क्रमकः, शिक्षकः, मीमांसकः सामकः ॥ १२६ ॥
स-सर्वपूर्वात् लुप् | ६ | २ | १२७ ॥
स- पूर्वात् सर्व- पूर्वाच्च वेत्यधीते वेत्यथै
प्रत्ययस्य लुप् स्यात् ।
[ १०९
स- वार्त्तिकः, सर्ववेदः ॥ १२७ ॥
सङ्ख्याकात् सूत्रे | ६ | २ | १२८ |
सख्यायाः परो यः कः,
तदन्तात्
सूत्रार्थाद