________________
[हैम-शब्दानुशासनस्य एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् ।
मैयायिकः, नैयासिकः ॥ ११८ ॥ पद-कल्प-लक्षणान्तकत्वाख्यानाऽऽख्यायि
- कात् । ६।२।११९। पद-कल्प-लक्षणान्तेभ्यः क्रत्वादेश्व वेत्त्यधीते वेत्यर्थे
इकण् स्यात् । पौर्वषदिकः, मातृकल्पिकः, गौलक्षणिकः,
आग्निष्टोमिकः, यावक्रीतिकः, वासवदत्तिकः ।। अकल्पात् सूत्रात् । ६ । २।१२० । कल्पवर्जात परो यः सूत्रः तदन्ताद् वेत्त्यधीते वेत्यर्थे इकए स्यात् ।
वात्तिकरत्रिकः ।