SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [ १० AAPAAR स्वोपा-लघुवृत्तिः] अ-कल्यादिति किम् ? सौत्रा, काल्पसौत्रः॥१२०॥ अधर्म-क्षत्र-त्रि-संसर्गाऽङ्गाद् विद्याया ।६।२।१२१ । धर्मादिवर्जात् परो यो विद्याशब्दः तदन्ता वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वायसविधिकः। अ-धर्मादेरिति किम् ? वैद्यः, धार्मविधः, क्षात्रविद्यः, विद्या, सांसर्गविद्यः, आङ्गविद्यः ॥१२१॥ , याज्ञिकौक्थिक-लौकायितिकम् ।६।२। १२२ । वेत्यधीते वेत्यर्थे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy