________________
[ १०
AAPAAR
स्वोपा-लघुवृत्तिः]
अ-कल्यादिति किम् ?
सौत्रा, काल्पसौत्रः॥१२०॥ अधर्म-क्षत्र-त्रि-संसर्गाऽङ्गाद् विद्याया
।६।२।१२१ । धर्मादिवर्जात् परो यो विद्याशब्दः तदन्ता वेत्त्यधीते वेत्यर्थे इकण् स्यात् ।
वायसविधिकः। अ-धर्मादेरिति किम् ? वैद्यः, धार्मविधः, क्षात्रविद्यः, विद्या,
सांसर्गविद्यः, आङ्गविद्यः ॥१२१॥ , याज्ञिकौक्थिक-लौकायितिकम्
।६।२। १२२ ।
वेत्यधीते वेत्यर्थे