________________
स्वोपक्ष-लघुवृत्तिः]
[१०५ श्येन-तिलयोः भावे घबन्ते पाते परे मोऽन्तः स्यात् । श्यैनम्पाता-तैलम्पाता तिथिः
क्रियाभूमिः-क्रीडा वा ॥११५॥ प्रहरणात् क्रीडायां णः।६।२।११६ । प्रहरणार्थात् प्रथमान्ताद् अस्यामिति क्रीडायां णः स्यात् ।
दाण्डा क्रीडा। क्रीडायामिति किम् ?
खड्गः प्रहरणमस्यां सेनायाम् ॥ ११६ ॥ तद् वेत्त्यधीते । ६।२।११७ । तदिति द्वितीयान्ताद् देत्ति अधीते वा इत्यर्थयोः यथाविहितं
प्रत्ययः स्यात् ।'
___ मौहूर्तः, छान्दसः॥ ११७ ॥ न्यायादेरिकण् । ६२ । ११८।