SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [१०५ श्येन-तिलयोः भावे घबन्ते पाते परे मोऽन्तः स्यात् । श्यैनम्पाता-तैलम्पाता तिथिः क्रियाभूमिः-क्रीडा वा ॥११५॥ प्रहरणात् क्रीडायां णः।६।२।११६ । प्रहरणार्थात् प्रथमान्ताद् अस्यामिति क्रीडायां णः स्यात् । दाण्डा क्रीडा। क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम् ॥ ११६ ॥ तद् वेत्त्यधीते । ६।२।११७ । तदिति द्वितीयान्ताद् देत्ति अधीते वा इत्यर्थयोः यथाविहितं प्रत्ययः स्यात् ।' ___ मौहूर्तः, छान्दसः॥ ११७ ॥ न्यायादेरिकण् । ६२ । ११८।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy