________________
१०४]
प्रथमान्ताद्
[ हैम-शब्दानुशासनस्य
आदेरिति किम् ?
अनुष्टुब् मध्यमस्य प्रगाथस्य ॥
योद्ध-प्रयोजनाद् युद्धे । ६ । २ । ११३ |
योद्धर्थात् प्रयोजनार्थात् च षष्ठ्यर्थे युद्धे
यथाविहितं प्रत्ययः स्यात् । वैद्याधरं युद्धम्, सौभद्रं युद्धम् ॥ ११३ ॥ भावघञोऽस्यां णः । ६ । २ । ११४ ।
भावे घञन्तात्
प्रथमान्ताद्
अस्यामित्यर्थे णः स्यात् । प्रापाता तिथिः । भावेति किम् ? प्राकारोऽस्याम् ॥ ११४ ॥ श्यैनम्पाता - तैलम्पाता । ६ । २ । ११५ ।
|