SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४] प्रथमान्ताद् [ हैम-शब्दानुशासनस्य आदेरिति किम् ? अनुष्टुब् मध्यमस्य प्रगाथस्य ॥ योद्ध-प्रयोजनाद् युद्धे । ६ । २ । ११३ | योद्धर्थात् प्रयोजनार्थात् च षष्ठ्यर्थे युद्धे यथाविहितं प्रत्ययः स्यात् । वैद्याधरं युद्धम्, सौभद्रं युद्धम् ॥ ११३ ॥ भावघञोऽस्यां णः । ६ । २ । ११४ । भावे घञन्तात् प्रथमान्ताद् अस्यामित्यर्थे णः स्यात् । प्रापाता तिथिः । भावेति किम् ? प्राकारोऽस्याम् ॥ ११४ ॥ श्यैनम्पाता - तैलम्पाता । ६ । २ । ११५ । |
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy