SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्वीपा-लघुवृत्तिः] साऽस्य देवतेतिविषये ... इकण स्यात् । माहाराजिकः, प्रौष्ठपदिकः ॥११॥ कालाद् भववत् । ६।२।१११। कालविशेषार्थेभ्यो यथा भवे प्रत्ययाः वक्ष्यन्ते ... तथा साऽस्य देवतेतिविषयेऽपि स्युः । यथा मासे भवं मासिकम, प्रावृषि प्रावृषेण्यम् , तथा मासप्रावृटदेवताकमपि ॥ १११॥ आदेः छन्दसः प्रगाथे । ६ । २ । ११२ । प्रथमान्तात् छन्दसः अस्येति षष्ठयर्थे __ यथाविहितं प्रत्यय: स्यात्, प्रगाथे वाच्ये। पातः प्रगाथः।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy