________________
१०२]
[हैम-शब्दानुशासनस्व द्यावापृथिवी-शुनासीराऽनीषोम-मरुत्वत्वास्तोष्पति-गृहमेधाद् ईय-यो।६।२।१०८॥ एभ्यः साऽस्य देवतेतिविषये ईय-यौ स्याताम् । द्यावापृथिवीयम्-द्यावापृथिव्यम् ।
शुनासीरीयम्-शुनासीर्यम् ।
___ अग्नीषोमीयम्-अग्नीषोम्यम् । मरुत्वतीयम्-मरुत्वत्यम् । वास्तोष्पतीयम्-वास्तोष्पत्यम् ।
गृहमेधीयम्-गृहमेध्यम् ॥ १०८ ॥ वायु-ऋतु-पितृ-उषसो यः।६।२।१०९। एभ्यः साऽस्य देवतेतिविषये यः स्यात् ।
वायव्यम् , ऋतव्यम् , पित्र्यम्, उषस्यम्॥ महाराज-प्रोष्ठपदाद् इकण् । ६।२।११०॥ आभ्यां