SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [ ९९ सोमश-लघुवृत्तिः ] चैत्री - कार्त्तिकी - फाल्गुनी-श्रवणाद् वा | ६ | २ | १०० | एभ्यः साऽस्य पौर्णमासीतिविषये नाम्नि इक वा स्यात् । चंत्रिकः चैत्रो मासः, अर्द्धमासो वा । एवं कार्त्तिकिकः कार्त्तिकः । फाल्गुनिक: फाल्गुनः । श्रावणिकः श्रावणः ॥ १०० ॥ देवता | ६ | २ | १०१ | देवताऽर्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । जैन:, आग्नेयः, आदित्यः ॥१०१॥ पैङ्गाक्षीपुत्राऽऽदेरीयः । ६ । २ । ९९३ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy