________________
[ ९९
सोमश-लघुवृत्तिः ] चैत्री - कार्त्तिकी - फाल्गुनी-श्रवणाद् वा | ६ | २ | १०० |
एभ्यः
साऽस्य पौर्णमासीतिविषये नाम्नि
इक वा स्यात् ।
चंत्रिकः चैत्रो मासः, अर्द्धमासो वा ।
एवं कार्त्तिकिकः कार्त्तिकः । फाल्गुनिक: फाल्गुनः । श्रावणिकः श्रावणः ॥ १०० ॥
देवता | ६ | २ | १०१ |
देवताऽर्थात्
प्रथमान्तात् षष्ठ्यर्थे
यथाविहितं
प्रत्ययः स्यात् ।
जैन:, आग्नेयः, आदित्यः ॥१०१॥
पैङ्गाक्षीपुत्राऽऽदेरीयः । ६ । २ । ९९३ ।