________________
[हैम-सदानशासनस्य अश्वत्थाऽऽदेरिकण् । ६।२ । ९७ । चातुरथिको देशनाम्नि इक: स्यात् । आश्वस्थिकम् ,
कौमुदिकम् ॥ ९५॥ साऽस्य पौर्णमासी।६।२।१८। सेति प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं नाम्नि प्रत्ययः स्यात् , प्रथमान्तं चेत् पौर्णमासी।
पौषो मासः अर्बमासो वा ॥९८॥ आग्रहायण्यश्वत्थाद् इकण् । ६।२।९९। आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् , तच्चेत् पौर्णमासी नाम्नि। आग्रहायणिको मासः अर्द्धमासो वा,
एवमाश्वस्थिकः ।।९९॥ ..