________________
१००]
[हैम-शब्दानुशासनस्य एभ्यः । 'साऽस्य देवता' इतिविषये
ईयः स्यात् । पैङ्गाक्षीपुत्रीयम्
तार्णविन्दवीयं हविः ॥ १०२।। शुक्राद् इयः।६।२।१०३। शुक्रात् साऽस्य देवतेतिविषये इयः स्यात् ।
शुक्रियं हवि ॥ १०३ ॥ शतरुद्रात् तौ।६।२।१०४॥ अस्मात् साऽस्य देवतेतिविषये ईयः इयश्च स्यात् ।
शतरुद्रीयम् शतरुद्रियम् ॥ १०४ ॥ अपोनपात्-अपान्नपातस्तृचातः
।६।२।१०५। भाभ्यां