SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥अथ किञ्चित्लास्ताविकम् ॥ अयि गीर्वाणवाणीसमाराधनासादितवाग्वैदुष्या विप. श्चितोऽन्ते वसन्तश्च ! विदिततरमेवैतदस्ति सर्वेषां धीधनानां यत्किल शब्द. ज्ञानमन्तरा कस्मिंश्चिदपि शास्त्रे कृतश्रमोऽपि कुण्ठितबुद्धि. रेवेति । शब्दज्ञानच व्याकरणाधीनं शक्तिज्ञानेऽपि व्याकरणमपेक्ष्यतेतरामित्यप्यनवद्यमेव विन्मतम् । तदुक्तमभिः युक्तैः__ "शक्तिमहं व्याकरणोपमान कोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदिन्त सान्निध्यतः सिद्धपदस्य वृद्धाः ॥१॥" एतेषु सर्वेषु च व्याकरणमेव मुख्यतममिति प्रायो निर्विवादम् यतो न्यायसूत्रकृता गौतमेनापि स्पष्टमुक्तं मुक्तकण्ठेन “पदव्युत्पादनार्थ व्याकरणं प्रवृत्तम् ॥" श्रीमता भाष्यकृताच व्याकरणप्रयोजनविवेचनप्रकरणे " रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इत्युक्तम् । तत्र 'रक्षार्थ वेदानामध्येयं व्याकरणम्......ऊहः खल्वपिन सबै लिन च सर्वाभिविभक्तिभिर्वेदे मन्त्रा निगदितास्ते चावश्यं पुरुषेण यज्ञगतेन यथायथं विपरिणमयितव्याः ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy