________________
स्वोपा-लघुवृति]
देशनाम्नि
मतुः स्यात् ।
___ मधुमान् , विसमान् ॥७३॥ नड-कुमुद-वेतस-महिषात् डित् । ६।२१७५॥ एभ्यो डित् मतुश्चातुरथिको देशनाम्नि स्यात् । नड्वान् , कुमुद्दान्
वेतस्वान् , महिष्मान् ॥७॥ नड-शादाद वलः।६।२।७५। आभ्यां चातुरर्थिको डिद वलो देशनाम्नि स्यात् ।
नड्वलम् , शावलम् ॥७५॥ शिखायाः। ६ । २ । ७६ । अस्मात्
चातुरथिको
देशनाम्नि