________________
-
1
[हैम-शब्दानुशासनस्व प्रत्ययः स्यात्, प्रथमान्तं चेदस्तीति, प्रत्ययान्तं चेद् देशनाम ।
औदुम्बरं पुरम् ।।७०॥ तेन निवृत्ते च । ६।२७१ । तेनेति तृतीयान्तात् निवृत्तेऽर्थे
यथाविहित .. प्रत्यय: स्यात्,
देशनाम्नि ।
कौशाम्बी ॥७॥ नद्यां मतुः। ६।२। ७२। निवासाद्यर्थचतुष्के यथायोग मतुः स्यात् , नधां देशनाम्नि ।
उदुम्बरावती ॥७२॥ मध्वादेः। ६ । २ । ७३।
चातुरथिको