________________
[हैम-शब्दानुशासनस्य वल: स्यात् ।
शिखावलं पुरम् ॥७६॥ शिरीषादिक-कणौ । ६ । २ ।। ७७ । अस्माद् देशनाम्नि चातुरथिको इक-कणौ स्याताम्
शिरीपिकः शैरीषकः ॥७७॥ शर्कराया इकण-ईयाऽण् च । ६।२।७८) अस्मात् चातुरथिकाद् देशनाम्नि इकण्-ईय-अए, चकारात् इक कण इत्येते स्युः। शार्करिकः, शर्करीयः, शार्करः,
शर्करिकः, शार्करकः ॥७॥ रोऽश्माऽऽदेः। ६ । २ । ७९ । चातुरथिको देशनाम्नि र: स्यात् ।