SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वैपाकरणभूषणे. ककटाभिनायिका योत्पत्तिस्तदनुकूलव्यापारवानिति पो. धः । तस्मात्पाक इत्यादौ धात्वंशार्थमादाय कर्मकरणादिवि. भक्तिवत्कृतपूर्वी कटमित्यादावपि कर्ताधर्थकाः प्रत्यया इति स्थितम् ॥ १९॥ __ अथ यदि घमादिप्रकृत्युपस्थाप्यक्रियामादाय प्रत्ययस्तुमुनादिस्तकः पाकः द्वौ त्रयश्चत्वारो वेत्यादौ द्वित्रिचतुर्य इति सुन्, पञ्चेत्यत्र कृत्वसुच् स्यात् । तुमुनादितुल्यत्वादित्याशंक्य समाधिमाह ॥ कृत्वोर्थाःक्त्वातुमुन् वत्स्युरिति चेत्सन्ति हि कचित् । अतिप्रसङ्गो नोद्भाव्याभिधानस्य समाश्रयात् ॥२०॥ ‘क्त्वादयो यथा धात्वंशक्रिया निमित्तीकृत्य जायन्ते भोक्तुं पाक मुक्त्वा गन्तेत्यादौ । तथा कृत्वोर्था अपीति चेदिष्टापत्तिः । द्विवचनमित्यादौ दृष्टत्वात् । सकृत्पाक इत्यादिकं चानभिधानादेव न भवतीत्याह । अतीत्यादि । अभिधानं तत्तत्प्रयोगाः। तथा च यत्र तादृशमर्थमभिधातुं कृत्वोर्थास्समर्थास्तत्र स्युरेव । यथा द्विवचनं द्विरणविधिरित्यादौ । न चैवं प्रकृते, अतो नेत्यर्थः । के नितु क्रियाभ्यावृत्तिगणने कृत्वसुच् इत्यत्र क्रियाग्रहणं व्यर्थ तस्या एवाभ्यावृत्तिसम्भवात् । तथा च व्यर्थ सत्तदेव ज्ञापयति । यदिह सूत्रे साध्यस्वभावैव क्रियोपादीयतइति न दोषस्ताई द्वि. वचनमित्यपि न स्या, त्सत्यम् । द्विवचनेचीति ज्ञापकात्तत्सिदेरित्याहुः। तस्मादातुवाच्या भावनति निर्दोषमिति दिक् ॥२०॥ वस्तुतो धातो वनानभिधायकत्वे आख्यातस्य कर्तुरनभिधायकत्वे चासाधुत्वं स्यादित्याह । भेद्येतीति सम्प्रदायः । वस्तुतस्तु पक्ष्यमाणरीत्या धातोरिवाख्यातस्यापि भावनाबोध
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy