SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ घास्वनिर्णयः। इति तु चिन्त्यम् ।। १७॥.. ............ .. ____ यसु भूतले न घट इत्यत्र भूतलाधेयत्वाभाववान्घट इति बोधान्न क्रियाध्याहारापेक्षा । एवं पर्वतो वन्हिमान् भवितुमई. ति धूमात् महानसवदिति वेदान्तिकृतप्रयोगे प्रतिज्ञायां क्रिया'पदप्रयोगो पृथेति क्य चिचर्के क्षितम् । तदनूध दूषयति ॥ यदि पक्षेपि वत्यर्थः कारकं च नादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्या स्पृहिकल्पना॥१०॥ __ आदिना सप्तम्यादेर्घटादावन्वयो गृह्यते । अत एव भूतले घट इत्यत्र भूतलाधेयो घट इति नैयायिका व्याकुर्वते । चतुर्थ्या स्पृहिकल्पना त्यज्यतामित्यन्वयः ॥ पुष्येभ्य इति चतुर्थी श्रुतायां स्पृहयतीत्यध्याव्हियते । न पदान्तरमर्थमात्रं चेति त्यज्यतामित्यर्थः । विधायकनियमस्तु समान एवेति भावः ॥१९॥ - एवं कर्तरि विहितानामित्यादीनां किययैषान्वय इत्याह ।। अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता १९ . न विविच्य ग्रहो ग्रहणं यस्याः सा तया । गत इत्यादावविग्रहापि क्रिया प्रामादिकर्मभिर्यया सम्बध्यते तथा कृतपूर्ध्यादिष्वपीत्यर्थः । ननु वृत्रेकार्थीभावरूपत्वागत इत्यादी पदाएँकदेशे कृतौ कयं ग्रामाचन्वय इति चेन्न । देवदत्तस्य गुरुकुलमित्यादावन्वयाप समासे वक्ष्यमाणरीत्योपपत्र के चिकनुकरणेताबहुलं द्वितीयाश्रितातीवेत्यादिज्ञापकान दोष इत्याहुः । संत्रा एकदेशान्वयस्थले च शान्दबोधोपयुक्ताकांक्षाविरहो पीज शहाया। बचनपलाच तदुदाराभावात् । कवपूर्षी कमिस्व
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy