________________
वैयाकरणभपणे प्राप्त. ब्रूमः । प्रतिषेधस्य प्राप्तिपूर्वकतानियमात्मामेष यजतिषु ये यजामहमिति शास्त्रादन्यतोसम्भवाच्छास्त्रीयविहितमतिषिदत्वाद्विकल्पापल्या पर्युदास एव । तत्र सामथ्र्यसस्वेपि विभाषाध्ययनान समासः । तच्चावश्यकं वाक्यसमासयोरैकार्थ्यात्समासनियमप्रयुक्तवाक्यनिवृत्तिवारणाय । यद्यपि समासे राजपदं. विशेषणान्वयासहिष्णुवाक्ये तु सहिष्णु इत्यस्ति विशेषस्तथाप्यर्थावलक्षण्यमेव । अन्यथा विभाषावपनात्मागविहितेनोपकुम्भादिसमासेनापि वाक्यानिवृत्तिप्रसाः। उपपदसमासेन च कुम्भकारादिना । न चैवमिष्टम् । तस्मादनर्थकं तदानर्थक्यवच इति वाधलक्षणे सिद्धान्तितत्वानासमस्तनमः क्रियान्वयनियमः । यद्यप्यत्र वावचनानर्थक्यं स्वभा. पसिदत्वादिति वदन्वार्तिककारो न समासनित्यतां मेने । एकार्थीभावसामर्थे समासो व्यपेक्षायांच नेति भाष्यपर्यालोचनया तदर्थलाभात् । एतनियमार्थमेव समर्थसूत्रारम्भः । अन्यथा म्यर्थताया भाष्यएव स्पष्टत्वात् । तस्मात्प्रकारान्तरेण विकल्पसिद्धेयर्थः सूत्रारम्भ इत्यभिप्रायः । एवमुपकुम्भादावबोधकत्वादेव वाक्यस्यासाधुत्वम् । तस्माद्धेतोः ब्रूमो ऽगमकत्वादिति न बमो ऽपशब्दः स्यादिति भाष्यकैयटाभ्यां तथा लाभात् । व्युत्पादयिष्यते चैतदुपरिष्टादितीदमसङ्गतम् । तथाप्यसमस्तनः क्रियायामनन्वयः सिद्ध एवेति निरस्तम् । तस्माद्वायौ रूपं नास्तीत्यादिप्रसज्यप्रतिषेधस्थळे रूपप्रतियोगिकाभावादिवर्णनं न युक्तम् । अपर्युदासस्थले क्रियान्वयनियमस्योक्तभाण्यादावश्यकत्वादिति भावो द्रष्टव्य इति दिक् ॥ १६ ॥ ; तथा यस्य.च.भावेन षष्ठी चेत्युदितं दयम् ।