________________
धात्वनिर्णयः। राकांक्षा न तु पचतीत्यादौ पचति भवतीत्यादौ च भवतिक्रियायाः कर्बपेक्षत्वाद्योग्यतापशादन्यतराकांक्षयैवान्वयबोधः । यः कृष्णं नमेदित्यादौ तु यच्छन्दचेच्छब्दादिसमभिव्याहारमयुक्तमेवाकांक्षोत्थानम् । अन्यथा कृष्णं नमेदित्यत्रापि स्यात् । एवं भुक्त्वेत्यत्रापि किमित्यादिक्रियान्तराकांक्षा धातुसम्बन्धार्थकक्वादियोगमयुक्ता न तु धातूपस्थापननिबन्धना । पचतीत्य.. त्राप्यापत्तेः । न चैवं घबादिसमभिव्याहारप्रयुका धात्वर्थस्यैव पाक इत्यत्राप्याकांक्षा स्यादिति वाच्यम् । घनादेः स्वातन्ये. ण भावनावाचकताया व्यवस्थापितत्वेन स्वार्थान्वयाकांक्षयैवो. पपत्तौ तथा कल्पने गौरवप्रसङ्गात् । क्त्वादीनां तु न तद्वाचकत्वे मानमस्तीति वक्ष्याम इत्यपास्तम् । अस्यापि लक्षणमात्र. त्वेपि वाच्यत्वप्रतीयमानन्त्वयोरभावात् । किं च धातूपस्थाप्यभावनायाः करणत्वादिना नान्वयः क्रियान्तराकांक्षानुत्थापकता चा कुत इति विभाव्यताम् । धातूपस्थापननिबन्धन एवेति चेन्न। साध्यत्वेनाभिधानविळयापत्तेः । साध्यत्वेनोपस्थापननिमित्त इति चेत्तर्हि तथान्वयविरोधि स्वतन्त्रमेव किञ्चित् रूपं वक्त. व्यम् । तदेव साध्यत्वं भाष्यादिग्रन्थाभिप्रेतमिति प्रतीमः । तचोत्पाबत्वमेव । तथा च पचति गच्छतीत्यादौ विक्लिन्त्यनुकूलयत्नादिकमुत्पादयति, उत्तरसंयोगानुकूलक्रियामुत्पादयति इ. त्याधुत्पाद्यत्वं प्रतीयते । एतदेव च कारकान्वयितावच्छेदकम् । अत एव पचतीत्येवोक्ते केन कस्मात् कस्मै कुत्र किमित्याचाकांक्षा तत्समर्पककारकाणां तस्यामेवान्वयश्च सङ्गच्छते। उत्पत्तिमन्त्वेनोपस्थितस्यैव कारकाकांक्षत्वात् । तस्याः स्वयमुत्पाद्यत. यावगमेनासिद्धत्वादन्यक्रियासाधनत्वेनानन्वयश्च भाष्योक्तो युज्यते सिदस्यैव क्रियासाधनत्वात् । नन्वेवं पचति भवतीत्य