SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७८ वैयाकरणभूषणे म् । यच्च भाष्ये क्रियया क्रिया समवायं न गच्छतीत्यादिना क्रियान्तरसाधनस्वेनानन्वयित्वं साध्यत्वमुक्तम् । साधनत्वेनेत्युपादानात्पस्क्वा गच्छतीत्यादौ सामानाधिकरण्योत्तरकालमादसम्बन्धेनान्वयोप न क्षति रिति। तन्न। कृष्णं नमेच्चत्सुखं यायादित्यादिहेतुहेतुमतोलिङि भुक्त्वा तृप्यति मानिनी, नत्वा मण्डयति स्तुत्वा मादयतीत्यादौ च भोजनादिजन्यवृप्तिबोधाच क्रिययोः साध्यसाधनभावेनान्वयादव्याः । पश्य मृगोधावति पचति भवः ती त्यादौ कर्तृत्वकर्मत्वेनाप्यन्वयाच्च । असाधनस्य कारकत्वानुपपत्तेः । यन्तु घटो भवति घटं करोतीत्यादावसिद्धस्यापि कर्टत्वकर्मत्वदर्शनादसतः साधनत्वस्य चासम्भवान्मुख्यं साधनत्वं करणादरेवे असिद्धस्य करणत्वाघदर्शनात् । कर्तृकर्मणोस्तुक चिन्मुख्यं क चिद् बुद्धिपरिकल्पितसिद्धत्वमादाय गौणं साधनत्वम् । तथा च भाष्ये कारकान्तर्गतमुख्यसाधनत्वपरिग्रहात्करणादिकारकत्वेनानन्वयित्वं विवक्षितमिति नोक्तदोषाघकाशः । नहि परकीयपाकक्रियाचातुर्य दृष्ट्वा. म. सरिणः पाकेन वैरं कृतं पाकाय कालो नीत इत्यादिप्रयोगवत्पचति वैरं कृतमित्यादि प्रयुञ्जतीति कैयटे ध्वनितम् । तदपि भाष्योक्तलिङ्गानन्वयित्वपक्षवदुक्तवाक्यपदीयाद्युक्तवाच्यत्वप्रतीयमानत्वयोः पथं नावतरति । एतेन भाष्ये अन्वय आकांक्षारूपो विवक्षितः । सोपि शब्दान्तरसमभिव्याहारभावप्रयुक्तः । तथा च शब्दान्तरसमभिव्याहाराभावे सत्सपि स्वसाध्यक्रिया न्तराकांक्षोत्थापकज्ञानविषयत्वं सिद्धत्वम् । तादृशाकांक्षानुत्थापकज्ञानविषयत्वं साध्यत्वम् । भवति च पाक इत्यादिश्रवणे धात्वर्थयार्थक्रिययोरभेदान्वये सत्यपि कर्त्तव्यो वा नाशनीयो का तिष्ठति वा जायते वा नश्यति चेत्यादिपावसाध्यक्रियान्त
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy