________________
वैयाकरणभूषणे । न चेष्टापत्तिः । सत्वरूपाया एव प्रतीतेः । कदाभिहितो भावो द्रव्यवत्प्रकाशतइति भाष्यवचनविरोधापत्तेश्च । तस्माबासन्त्वरूपा क्रिया धातुवाच्येत्यत आह ।।
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता। प्रकल्पिता यथा शास्त्रे स घत्रादिष्वपि क्रमः॥१४॥
आख्यातशब्दे, पश्य मृगो धावतीत्यादौ । मृगो धावति पश्येति साध्यसाधनरूपतेत्यनुपदमेव वाक्यपदीयेभिधानात् । भागाभ्यां, तिङन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति त्वपव्याख्यानम् । पचतीत्यत्रापि भागद्वयसत्त्वेन सिद्धावस्थक्रियाप्रतीत्यापत्तेः । साध्यसाधनवर्तिता, यथाक्रमं पश्यभागेन साध्यवर्तिता । धावतिभागेर्ने साधनवर्तिता यथा शास्त्रे प्रकलिपता । अयमर्थः । पश्येत्यत्र क्रियायाः साध्यत्वं स्वस्मिन् कारकाणामन्वयः स्वस्य वा कारकत्वेनान्यान्वयित्वाभावः। घावतीत्यस्याः साधनत्वं तुकारकत्वेनान्यस्मिन्स्वस्यान्वयः । इत्वं च पचति भवतीत्यत्राप्येककर्तृका वर्तमाना या पचिक्रिया एकतस्कतका वर्तमाना भवनक्रियेति बोधात्तत्राप्यूह्यम् ।एवं च पश्यमृगो धावतीत्यादौ एकमृगाभिन्नायिका या वर्तमाना धावनक्रिया तद्विषयकं यदिष्टसाधनीभूतं दर्शनं तदनुकूला भावनेति बोधः । अयाख्यातान्तवाच्यस्य भावस्यासत्त्वावस्थापन्नतति सिद्धान्तः । तत्कथङ्कर्मीभूता आख्यातस्थलेर्थः । उक्तं हि वाक्यपदीये ॥ अ. सत्चभूतो भावश्च तिड्पदैराभिधीयते, इति चेत् । मैवम् । करणत्वादिनान्यानन्वपित्वं लिङ्गानन्वयित्वं वा तदिति भावात्। एतदन्यादृशत्वं द्रव्यत्वमित्याहुः । तत्त्वं पुनरनुपदं वक्ष्यामः । पश्य मृगो धावतीत्यादौ वाक्यार्थभूतापि क्रिया क्रियान्वरं प्रति