________________
धात्वर्थनिर्णयः ।
पचिगम्यादीनां तु विक्लिद्यत्संयुज्यमान साक्षात्सम्बन्धिकर्माव्यभिचारात्सकर्मकत्वं न तु भावनाविशेषणत्वेन कश्चिद्विशेष इति । तच्चिन्त्यम् । भवतिघटमित्याद्यापत्तेः । न चात्र कर्म न निरूप्यतइत्यकर्मकत्वम् । कर्मनिरूपणस्यैवापाद्यत्वात् । अन्योन्याश्रयापाताच्च । कर्मनिरूपणे हि सकर्मकत्वम् सकर्मकत्वे च कर्मनिरूपणामिति । न च तवाप्येतादृशस्थळे फलव्यापारयोभि• ननिष्ठव किं न स्यादिति वाच्यम् । तथैव वस्तुनः स्वभावात् । निरूपणं तु प्रयोगः स चापादयितुं शक्य एवेति । नन्वत्र निरूपणमाकांक्षा तथा च यद्धातूच्चारणे कर्माकांक्षा नियता स सकर्मकः । यत्र नास्ति स्रोकर्मकः । एवं च कृञोपि यतेरिव यत्नमात्रार्थकत्वेपि नानुपपत्तिः । कर्मत्वादिपदोपस्थाप्य कर्मत्वस्य क्रियाकांक्षत्वाभावेपि द्वितीयोपस्थाप्यस्य तत्साकांक्षत्ववत्कृप स्थाप्यस्य यत्नस्य कर्माकांक्षत्वोपपतेः । एवं च सकर्मकत्वानुरोधेन कुल उत्पत्तिवाचकत्वव्यवस्थापनमप्ययुक्तम् । अविवक्षितकर्मणां सकर्मकत्वस्य वारणीयत्वे चाविवक्षाभाववैशिष्ट्यमपि लक्षणे निवेश्यताम् । एवमेकस्यैवार्थभेदेनाकर्मकत्व सकर्मकत्वमपि नानुपपन्नम् । यदर्थे' अविवक्षाविरहाविशिष्टकर्माकांक्षाजनकत्वं यस्य स तत्रार्थे सकर्मक इत्यननुगतस्यैव त्वद्रीत्या लक्षणत्वसम्भवादिति चेन्न । गच्छतिपततीत्यादिषु कर्मा कांक्षाविरहेणाव्याप्तेः । अत्रत्यकुत्रकिमित्याकांक्षायाः यतते भवतीत्यादिषु कुल किमित्याकांक्षातुल्यत्वात् । द्वितीयाश्रितातीतपतितति सूत्रे पंतितशब्दस्य कर्मद्वितीयासमासविधानेन यतेः सकर्मकत्वनिर्ण-: यात् । कृञ उत्पत्त्यर्थकतायाः प्रागेव निर्णीतत्वाच्चेति दिक् ।। १३ ।।
ननु क्रियाया धातुवाच्यत्वे पाक इत्यादिघवन्तस्थले त - स्मतीतिः स्यात् । वाचकस्य धातोराख्यातइवात्रापि तुल्यत्वा
ܙ
७३