________________
धात्वर्थानर्णयः ।
७१
बाधे तत्सिद्धेर्दुवरत्वात् । न चैवं वह्निना सिञ्चेदित्यत्र बोधे प्रवृत्तिरपि स्यादिति शङ्कथम् । प्राक्तनबाधेनाप्रामाण्यशङ्काया एव जायमानज्ञाने जननात्तच्छून्यज्ञानस्य प्रवृत्तावुपयोगिनो सत्वेनासम्भवात् । एवं शक्तिग्रहोपि न शाब्दबोधविषयी भूतपदार्थमात्रे अपेक्षितः किं तु क्व चिच्छक्यतावच्छेदकावच्छिन्ने । स च प्रकृते घटोस्तीत्यादौ वृत्तएव शशशृङ्गादिपदे तु पदमकाRaatara । तत्र चेदं पदं क चिच्छक्तं साधुपदत्वादित्यकारो दशरथादिपदेष्विव तद्रहो हेतुः स च शक्यानुपस्थितावपि भवतीति व्युत्पादयिष्याम इति न द्वितीयो पीत्याहुः ।। १२ ।।
ननु भावनायाः फलनियतत्वात्फलवतः कर्मत्वाद्धातोस्तद्वाचकत्वे सर्वे सकर्मकाः स्युस्तत्राह ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १३ ॥
एकनिष्ठतायां, एकमात्रनिष्ठतायां भिन्नाधिकरणावृत्तितायामिति यावत् । तेन गम्यादौ नातिव्याप्तिः । अकर्मको यथा भ्वादि:, धातुरित्यन्तेनान्वयः । तयोरित्यादि । यत्रानयोभिन्ननिष्ठतेत्यर्थः । यथा पच्यादिः । इत्थं चाकर्मके क्रियासवेपि तयोरेकनिष्ठत्वान्न सकर्मकत्वमिति भावः । अत्रेदमवधेयम् । एवं हि जीवतिनृत्यत्यादेः सकर्मकत्वापत्तिः । प्राणधारणगावावक्षेपादिरूपफलस्य व्यापारव्यधिकरणत्वसत्त्वात् । तस्मात्फलाश्रयावाचकत्वे सति तद्वयधिकरणव्यापारवाचकत्वं सकर्मकत्वं वाच्यम् । अविवक्षितकर्मणामलक्ष्यत्वे चाविवक्षाविरहविशिष्टेत्यपि निवेशनीयम् । एवं चास्तेरात्मधारणरूपफलवाचकत्वे