________________
वैयाकरणभूषणे म् । अतो यद्विशेषयोरिति न्यायेन शाब्दबोधसामान्यएक योग्यताज्ञानं कारणमिति वाच्यम् । संशयत्वादिवन्नीलघटत्वा. दिवच्चार्थसमाजासिद्धतया प्रमात्वस्य कार्यतानवच्छेदकत्वात् । एवं च प्रकृतपि बाधज्ञानसत्त्वान्न बोधः। यत्तु घटो घट इत्यत्रापि बोधापत्या योग्यताज्ञानं कारणं तत्र बाधस्य प्रतिबन्धकत्वास म्भवात् । घटत्वधर्मितावच्छेदकघटभेदज्ञानस्य प्रतिबध्यस्यानाहायस्याप्रसिद्धेरिति । तत्तुच्छम् । तादृशोपनीतभानस्यानाहार्यस्य तवापि दुवारत्वात्तादृशज्ञाने इच्छाविशेषस्यैव हेतुत्वात् । किं चैवं योग्यतायाः सर्वत्रैक्यासम्भवाद्विशिष्य हेतुहेतुमद्भावावश्यकत्वे प्रकृते तादृशशाब्दबोधाप्रसिद्धया हेतुत्वकल्पनाया असम्भवात् । अन्यत्र कल्पनायां मानाभावाचति । किं चात्यन्तासतेन्द्रिय सनिकर्षाभावेन प्रत्यक्षासम्भवाद्व्याप्तिज्ञानासम्भवेनानुमित्याधभावात्तत्र शक्तिग्रहस्यैवासम्भवान्न बोध इत्यपरे वदन्ति । तच्चिन्त्यम् । बाधनिश्चयादेः सत्त्वेप्य"स्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः कीलाकीर्तयः । गीयन्ते स्वरमष्टमं क. लयता जातेन बन्थ्योदरान्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसी" इत्यादे "रेष बन्ध्यासुतो याति खपुष्पकृतशेखरः। मृ. गतृष्णाम्भास स्नातः शशशृङ्गधनुर्द्धर,, इत्यादितश्च बोधदर्शनेनास्याप्रतिबन्धकत्वात् । न चात्र न शाब्दबोधः किं तु पदार्थोपस्थितिमात्रमिति शङ्कयम् । अन्यत्रापि तथात्वापत्तेः । श. ब्दप्रामाण्योच्छेदप्रसङ्गात् । अन्यथा चमत्कारानापत्तेश्च । नः च प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुत्वानुरोधाच्छब्दविशिष्टज्ञानसिद्धिः । दुःखद्वेषेच्छासुखादावपि तद्रीत्या तद्धेतृत्वेन मिथ्याभिशापगालिदानरूपकादिकाव्यजदुःखसुखाद्यनुरोधेन सत्यफि