________________
६८
वैयाकरणभूषणे शिकर्मत्वसम्पत्तयेननाप्राप्तिन्यायरीत्या पश्चात्मवृत्तं कर्मत्वं कर्तृत्वबाधेनैव प्रवतति न बाध्यत्वं युज्यते । अत एव घटं भावयतीत्यादौ प्रधानानुरोधात्कर्मत्वं सिद्धयत्येवेति गतिबुद्धिसूत्रं निय. मार्थ तेन पाचयति गुरुः शिष्येणेत्यत्र न कर्मत्वमिति सर्व सं. प्रतिपन्नम् । एवं च पच्यते ओदनः स्वयमेव घटो भवतीत्यादौ व्यापारआश्रयत्वादिकं प्रकल्प्य फलव्यापारोभयार्थत्वकल्पनं तत्रतत्रोक्तमनादेयम् । भावयतीत्यादौ भवनानुकूलप्रेरणाप्रतीतिवद्भवनाश्रयत्वानुकूलव्यापारवानिति प्रतीतेरनुभवविरोधाच्च कर्तव्यापारानुकूलव्यापारस्यैव णिजर्थत्वात् । एवं च धात्वर्थः सर्वोपि प्रयोगविवक्षाभेदेन भावना भवतीति का पुनर्धात्वर्थातिरेकिणी भावनेति मीमांसकैरेतन्मतं शंकितं भावार्थाधिकरणे । तथा चैतन्मते केवलव्यापारवाचकत्वमकर्मकत्वं फलव्यापारोभयवाचकत्वं सकर्मकत्वं द्रष्टव्यम् । अत एव जीवत्यादे. रकर्मकलं सूपपन्नम् । जीव प्राणधारणे, नृती गात्रविक्षेपे, स्रंसु ध्वंसु अधःपतने इत्याद्यनुशासनेनैतादृशानां प्राणादिविशिष्टधारकसंयोगगात्रविशिष्टविक्षपादिक्रियामात्रवाचकत्वेनोभयवाचकत्वाभावात् विशिष्टस्यैव क्रियात्वात् । अत एवात्र न प्राणगात्रयोः कर्मत्वम् । दधत्यादेस्तु धारणक्रियासंयोगोभयवाचकत्वात्पात्रं धत्ते प्राणान् धत्ते इत्यादिसर्वप्रयोगाः सकर्मकत्वं चोपपन्नमेव। पत गतौ पत्ल गतावित्येतयोश्च गम्ल गतावितिवसंयोगक्रियोभयशक्तत्वात्तद्वदेव सकर्मत्वम् । अत एवो पतत्यधः पतति इतस्ततः पततीत्यादयो गच्छतिवत्प्रयोगाः। द्वितीयाश्रितातीतेति सूत्रे नरकपतित इति वृत्तिकारोदाहरणं चोपपद्यते । अस्तीत्युत्पन्नस्यात्मधारणमुच्यतइति निरुक्तकारोक्या अस्तेरप्यात्मविशिष्टधारणवाचकत्वे च जीवत्यादिवदेवा