________________
वैयाकरणभूषणे क्यपदीये । आधारत्वमिव प्राप्तास्ते पुनद्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वमुत्तरम् ॥ अतस्तैः कर्मभिर्धातुर्युक्तो द्रव्यैरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पतइति ।। तात्पर्यविरहाच केवलमस्तीत्यादौ न तद्बोधकत्वमिति ध्येयम् । गवादिपदानां वागायनेकार्थत्वाविशेषेपि गौरस्ति गान्दद्यादि. त्यादौ प्रसिद्धयप्रसिद्धिभ्यामुत्सर्गतः शीघ्रं सास्नादिमद्वयक्तिबोधवागायबोधवत्पचति अस्तीत्यादौ विक्लित्तिसत्तादिबोधव्याप्त्यबोधयोरुपपत्तेश्च । वस्तुतो धातुसंज्ञाविध्यनुरोधादातूनां क्रियावाचकत्वावश्यकत्वेपि फलवाचकत्वं नावश्यकम् । अतोस्त्यादौ सत्तादिरेव क्रिया । अत एव पश्यति भवः स्वयमेव, द. शयते भव इत्यादौ निवृत्तप्रेषणेपि विषयतारूपफलस्यैव क्रियात्वं धात्वर्थत्वं चाभ्युपगतम् । पच्यते ओदनः स्वयमेवेत्यादौ वि. क्लित्तिमात्रं धात्वर्थोतस्तद्रूपक्रियाश्रयत्वादोदनस्य कति एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिता इति वाक्यपदीयव्याख्यायां हेलाराजीयेप्युक्तम् । नन्वेवं घटं भावयति तण्डुलं पचति भवं पश्यतीत्यादावपि धातूपातक्रियाश्रयत्वात् घटादेः कर्तृतापत्तौ द्वितीयानापत्तिः । कर्तृसंज्ञया कर्मसंज्ञाया बाधात् । न च निरवकाशत्वात्कर्मसंज्ञैव, देवदत्तः पचतीत्यादौ देवदत्ते सावकाशां कर्तृसंज्ञां बाधिष्यतइति वाच्यम् । एवं हि चैत्रो ग्रामं गच्छतीत्यादौ धातूपात्तफलाश्रये चैत्रेपि कर्मसंज्ञाद्वितीययोरापत्तेः । एवं पश्यति भव इत्यादावपीति । नापि प्रत्ययार्थान्याविशेषणत्वविशिष्टविषयतया धातुजन्यशाब्दबोधविषयत्वमेव क्रियात्वं निर्वाच्यं तच फलोपधानं तण्डुलं पचतीत्यादौ फले नास्तीति तस्मिन्मयोगे फलस्याक्रियात्वपि कर्मकर्तरि तदस्त्येवेति तत्र तस्य क्रियात्वं