________________
६४
वैयाकरणभूषणे
·
1
र्थत्वात् । प्रमाणं च " धान्यानां भवने क्षेत्रे, तत्र जातः, तत्र भव" इति भेदेन निर्देश एव । रोहितो लोहितादासीद्धन्धुस्तस्य सुताऽभवत् इति प्रयोगश्च । अत एव घटो भवति स्वस्वरूपं लभते इति सत्कार्यवादिनां विवरणमप्युपपद्यते । इत्थं च सर्वत्र भावना निराबाधैव । किं च । यद्यत्र क्रिया नास्ति कथं तर्हि भविष्यति अभूत्, भवति, अस्तीत्यादौ कालसम्बन्धः । कालस्य क्रियात्मकत्वात् । वर्त्तमाने लडित्यत्र वर्तमानक्रियावृत्तेरिति व्याख्यातत्वात् । उक्तं हि वाक्यपदीये । क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिकेति । कालानुपाति यद्रूपं तदस्तीति प्रतीयतइति च । तस्माद्यदि क्रियात्र नास्ति तार्ह लडादिकमपि न स्यादिति द्रष्टव्यम् । नन्वेवं भावनाया उभयतुल्यत्वात् घटं करोतीत्यत्रेव घटो भवति अस्तीत्यत्रापि प्रतीयेतेत्यत आह ! अन्यत्रेत्यादि । अशेषभावात् । भावनाफलयोरेकनिष्ठत्वात् । सा भावना । तथा, स्पष्टम् । भावनाफळयेोरेकनिष्ठत्वाद्भावना स्पष्टं न प्रकाशतइत्यर्थः । अथ सर्वेषां धातूनां क्रियावाचकत्वे किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तरमपि स्यात् तुल्यत्वादिति चेत् । मैवम् । आसन्नविनाशं कं चिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरमिति । अथैवमपि दिगस्ति भवति आत्मास्तीत्यादौ तेषामुत्पत्तेर्वाधिततयां कथं भावनीं वाच्येति चेत् । अत्राहुः । पूर्वापरीभावापन्नानेकक्षणविशिष्टस्यात्मन उत्पत्तेरत्रापि सुलभत्वान्नातिप्रसङ्गः । यद्वा । स्वस्वरूपधारणमेवास्त्यादौ फलं पच्यते तण्डुलः स्वयमेवेत्यादाविवं तदाश्रयतैव साध्यत्वेनाभिघीय