________________
धात्वनिर्णयः। परिचायकाव्याप्यतिव्याप्ती विचार्यते । तत्रापि क्रियाशब्दस्य साध्यत्वेनाभिधीयमानण्यापारे एव साङ्केतिकशक्तः स एव गृह्यते सूत्रे वाशब्दसूचनयोति, न सूत्रं धातोः क्रियार्थत्वसाधनावाभिहितम् । किं तूक्तयुक्तिभिः साधितार्थस्य स्वोत्मेक्षितत्व. निराससूचनायति तत्त्वम् । एतेन वाद्यन्यतमत्वमेवास्तु धा. तुत्वं न क्रियार्थत्वगर्भम् । अथ चा गणपठितत्वे सति सत्ताधर्थकत्वमेव भूधातो_तुत्वमास्ताम् । इत्थमन्यत्राप्यूह्यम् । अत. एव तत्तदर्थव्यापारयोरुभयोधौतुवाच्यत्वे धातोर्नानार्थत्वकल्पनादोषोपि परास्तः । अर्थस्य तत्तत्पुरस्कारेणोपादानाच्च ना. न्योन्याश्रयोोपि । यद्वा सर्वफलान्यन्यतमत्वेन धृत्वा तद्वाचकत्वे सति गणपठितत्वमेव मूत्रार्थः कल्प्यतामित्यपास्तम् । किं चान्यतमत्वेन सर्वेषां धातूनां तेतेा धर्तव्याः । अन्यथार्थान्तरे धातुत्वं न स्यात् । तथा चाव्यये वा इत्यादावतिप्रसङ्गस्तस्याप्युक्तरीत्या गणपठितत्वाद्विकल्पार्थत्वाच । अन्यतममध्ये विकलस्यापि धृतत्वात् । कपू सामर्थे इत्यस्य विकल्पयतीति प्रयोगदर्शनाद्विकल्पार्थत्वादिति ॥ ११ ॥
नन्वेवं गणपठितत्वे सति क्रियावाचकत्वस्यैव धातुत्वे भवतीत्यादौ क्रियानुपलम्भाद् भ्वादीनां धातुत्वं न स्यादित्यवाह ॥
अस्त्यादावपि धयंशे भाव्येस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥१२॥
अस्त्यादौ, अस भुवीत्यादौ। धर्म्यशे, धम्मिभागे। भाव्ये, भाव्यताविवक्षायाम् । भावनास्त्येव । अयं भावः । अस्तिभवतीत्यादौ धौशे भावनास्त्येव । भूधातोः स्थित्युत्पत्तिरूपन्य