________________
वैयाकरणभूषणे न्यायसुधायामभिधानात् । प्रत्ययस्यैवमप्यसाधुतापत्तेश्चेति ध्येयम् । धातुत्वमेव नेति । अयं भावः। धातुसंज्ञाविधायकं तावद्भवादयोधातव इति सूत्रम् । तत्र च भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थामकारवाचिनोरेकशेषः।ततो भूवौ आदी येषामिति बहुव्रीहिः । तथा च भूप्रभृतयो वासदृशा धातव इत्यर्थः पर्यवसितः । सादृश्यं च क्रियावाचकत्वेन । अन्यथा वाशब्दानर्थक्यं स्यात् । इत्थं च क्रियावाचकत्वे सति गणपठितत्वं धा. तुत्वं पर्यवसितम् । अत्र क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके हिरुक् नानेत्यादावतिव्याप्तिरिति गणपठितत्वमुक्तम् ॥९॥
ननु गणपठितत्वमेव धातुत्वमास्तां न तु क्रियावाचकत्वमपि । न च वाशब्दानर्थक्य, भूवादीनां वाकारोयं मङ्गलार्थः प्रयुज्यते इति वार्तिककारैरेव तत्पयोजनस्योक्तत्वादित्यत आह ॥
सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। रा नहि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ १०॥
बन गणपठितत्वमात्रोक्तौ सर्वनामा यो या तस्यापि धातुत्वं स्यात् ।। तथा च याः पश्यसीत्यादावातोधातोरित्याकारलोप: स्यात् । ३त्यं चोक्तास्वरसादेव मङ्गलार्थत्वं परित्यज्य “ भुवो वार्थ वदन्ती ति भ्वर्था भूवादयः स्मृता" इति पक्षान्तरं तैरे. वोक्तमिति ध्येय सम् । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्न सर्वनाम्नयो ग्रहणं, तस्य लाक्षणिकत्वादत आह । वेति । अव्ययं या ए तत्रातिप्रसङ्गः । तथा च विकल्पार्थको वातीत्यादिप्रयोगः स्वादिति भावः । आदिना सु इत्यु