________________
५८
वैयाकरणभूषणे
सर्वमृत्तिक इत्यापत्तेः । न चात्र समासविधायकाभावः । सहमुपेत्यस्यैव सभ्वात् । अन्यथोक्तसूत्रेपि तव स न स्यात् इति दिक । अस्मन्मते च धातूपात्तां भावनां प्रत्यन्वयादनुपपत्तिगन्धोपि नेति । अपिः प्रागुक्तदूषणसमुच्चयार्थः । अथवा दोषान्तरमप्यर्थः । तथाहि । भावयति घटामतिवत्परमते भवति घटमित्यपि स्यात् । तुल्यार्यत्वात् । दृष्टान्ते हि कर्तुः कुम्भकारस्य व्यापारं णिजाचष्टे, दार्शन्तिके त्वाख्यातप्रत्ययः । तथा च भावनाकर्मत्वात् घटस्य कर्मणि द्वितीया स्यादेव । नतु प्रयोजकव्यापारो णिजर्थः कर्त्तृव्यापारस्त्वाख्यातार्थ इति वैषम्यमिति घटो भवतीत्यत्र कर्तृव्यापारवत्त्वात् घटः कर्तेव । तथा च कर्तृसंज्ञया कर्मसंज्ञाया बाधान द्वितीया किं तु प्रथमेवेति चेन्न । स्वन्मते कारकचक्रमयोक्तुरेव कर्तृत्वेन घटस्यातथात्वात् । भावनायाः प्रत्ययार्थतावादिनामन्यादृशकतृत्वस्य दुर्वचत्वाच्च | यन्तु बाघलक्षणे क्रत्वर्थाभ्युच्चयाधिकरणे यस्यैवान्यापेक्षयाख्यातापात्तव्यापारसमवायः स कंर्तेत्युक्तत्वादचेतनघटादे - रपि कर्तृत्वामेति । तच । करोतिः क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्त्ता च करोतेः कर्म जायते ।। करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । व्यन्तादावप्रयुज्यन्ते तत्प्रयोजककर्तृषु ।। इत्यारभ्य " तेन भूतिषु कर्तृत्वं प्र. तिपन्नस्य वस्तुनः । प्रयोजक क्रियामाहुर्भावनां भावनाविद" इति भावार्थाधिकरणे भट्टपादैराख्यातार्थ भावनानिरूपितत्वात् घटस्य तदाश्रयत्वाभावेन कर्तृत्वासम्भवात् । किं च क चित्त्रयोगे काष्ठादेः कर्तृत्वे क चिच्चाकर्तृत्वामिति व्यवस्थार्थ तस्मि प्रयोगे य आख्यात इत्यस्यावश्यकत्वे शत्रूनगमयत्स्वर्गमि