SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। अपि च धातोर्भावनावाचकत्वसिद्धावेव कहकर्मकरणादौ कुत्पत्ययास्सगच्छन्ते नान्यथेत्यभिप्रेत्य तदेवोदाहरन्नाह ॥ किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किं च क्रियावाचकतां विना धातुत्वमेव न ॥९॥ अयं भावः । कार्यमित्यादौ ऋहलोमेदिति कर्माण प्रत्ययः । पचनीयमित्यादौ चानीयर्मत्ययः कर्मणि, एवमादिना ज्योतिष्टोमयाजीत्यादौ करणेयज इति णिनिः, पक्वामित्यादौ क्तादिश्चोक्तः । एते च क्रियायोगं विना ऽसम्भावितास्तद्वाच्यतां बोधयन्ति । विना क्रिया कारकाणामसम्भवात् । नापि ते. षां कारकत्वसम्भावनाप्यन्यथा क्रियान्वायत्वस्यैव तत्वात् । यन्त्वाक्षेपलब्धक्रियासम्बन्धात् कारकार्थकः प्रत्ययः कारकत्वं चेति । तदुक्तोत्तरम् । किं चैवं नर्भिनो नखभिन्नो, हरिणा त्रातो हरित्रात इत्यादौ कटकरणेकृताबहुलामिति समासो न स्यात् । पुरुषो राज्ञो भाया देवदत्तस्येत्यादिवदसामर्थ्यात् । अथाध्याहृतक्रियाद्वारा सामर्थ्यमस्त्येव । अन्यथा दध्योदनः गुडधाना इत्यादावप्यनेन व्यञ्जनं, भक्ष्येण मिश्रीकरणामत्यनेन समासो न स्यात् । अध्याहृतापसेकामश्रणाक्रियां विना ऽन्ययासम्भवादिति चेन्न । तत्र विध्यानर्थक्यादगत्या तथास्वीकारोपि हरिकृतं जगत्, रामबाणकृतो वधः इत्यादौ साक्षादात्वथेभावनान्वयेनोपपद्यमानस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्यसम्भवात् । न चैकस्यां क्रियायां कर्मादिभावेनान्वयित्वमेवात्र सामर्थ्यामिति वाच्यम् । असूर्यपश्या इत्यादौ सर्वचर्मणः कृतः खखसाविति सूत्रे सर्वचर्मण इत्यंशेपि च तथात्वसत्त्वेनासमर्थसमासत्वानापत्तेः । इष्टापत्ती, कृतः सर्वो मृत्तिकयेत्यर्थे कृतः
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy