________________
५६
वैयाकरणभूषणे
ति शाकटायनो नैरुक्तसमयश्च न सर्वाणति गार्ग्यो वैयाकरणानां चैके इत्युक्तत्वाच्च । नह्याख्यातप्रत्ययजं नाम सम्भाव्यते किं तु धातुजम् । अत एवैतत्समानार्थकं वाक्यं सर्वे नाम धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकमिति महाभाष्ये पठितम् । तथा च धातोर्भावप्रधानबोधजनकत्वं लक्षणम् । नमन्त्याख्यातशब्दे गुणभावेन, नमयन्ति वा स्वार्थ भावनां प्रतीति नामानि । तल्लक्षणं सत्वप्रधानानीति । एवं चाख्यातस्य भा - aratवोक्त्वथ भावनेति निरुक्तविरुद्धम् । अन्यथा भा प्रधानो धातुरित्येव वावक्ष्यदिति निरस्तम् । तस्मान्न प्रत्ययार्थप्राधान्यनियम इति ध्येयम् । यच्च तदागमे हीत्यादि, तत्राह । किं कृतं पकमिति । कुवा विवरणं प्रतीतिश्च पक्ववान् पक्वमित्यादावपि इति तत्रापि भावना वाच्या स्यादिति भा वः । नन्वस्तु तिङामिव कृतामपि भावना वाच्येत्यत आह । अपीति । तथा चोभयत्रापि प्रतीतेरुभयसाधारणो धातुरेव वाचकास्त्विति भावः । भवद्रीत्या प्रत्ययार्थत्वात्प्राधान्यापाचश्चेति द्रष्टव्यम् । यदप्युक्तम् । पक्ववानित्यादौ धात्वर्थकारकैरेव तदाक्षेप इति । तदपि न । आख्यातस्थलेप्याक्षेपापत्त्या तत्रापि भावनाया वाच्यत्वं न स्यात् । आक्षेपलभ्यस्य प्राधान्याभावनियमस्य निरस्तत्वात् । वैपरीत्यापत्तेश्च । कृत्यपि भावनाया एव वाच्यतापत्तेः । अथ कृदुपस्थाप्ये लिङ्गसङ्ख्यान्वयित्वदर्शनात्कर्तुर्वाच्यत्वमावश्यकमिति चे, तार्ह कालान्वयाय भावनाया अपि तदावश्यकमवेोति तुल्यम् । किं च । एवं हि सङ्ख्यान्वयोपपत्तेराख्यातेोपि कर्त्ता वाच्यः स्यात् । आक्षेपलभ्ये कर्त्तरि सङ्ख्यान्वयो न विरुद्ध इति चेन्तुल्यं प्रकृतेपीति दिक् ॥ ८ ॥
1