________________
धात्वनिर्णयः।
५१ : वे गच्छतीत्यादावपि तत्प्रतीत्यापत्तेस्तबोधे पचधातुसमभिव्याहारः कारणं वाच्य इति पचेरेव शक्तिर्युक्ता । अन्यथा पूर्वापरीभूतं भावमाख्यातमाचष्टे यथा पचति व्रजतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तमिति निरुक्तविरोधश्च । अत्राख्यातशब्दस्य धातुपरताया वक्ष्यमाणत्वात् । अपि चास्त्यादौ सत्ताधव व्यापारः। अवच्छेदकवारूपा व्याप्तिः फलम् । अत एव मासं भवतीत्यादौ मासादेः कर्मतेति वक्ष्यते । तथा. चात्र भवादिः प्रत्ययाना सत्तादौ पृथक् शक्तिः कल्प्या धातूनां च सा त्याज्यति महगौरवं स्यात् । ननु तवापि भवतीत्यादौ सत्तावद्वयानेनिं कु. तिरित्यादौ विषयत्वोत्पत्त्यादेश्च वोधापत्तिर्दुवारा फलेपि श. क्तिसत्त्वादिति चेन्न । “एकदेशे समूहे वा व्यापाराणां पचादयः। स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिता" इति वाक्यपदीयोक्तरीत्या निरस्तत्वात् । गवादिपदानां गोवागिन्द्रियपृथिव्याघनेकार्थत्वेपि प्रसिद्धितदभावाभ्यां शीघ्रं वागायबोधगोबोध योरिवोपपत्तेश्च । अपि च गुरुः शिष्येण पाचयतीत्यत्र गुरुव्यापारस्य प्रयोजकव्यापारत्वेन णिजर्थत्वे स्थिते तस्याख्यातार्थप्रयोज्यव्यापार प्रति प्रकृत्यर्थत्वादप्राधान्यापत्तिः । आ. ख्यातार्थव्यापारानन्वयिनि सम्यान्वयासम्भवात्तदनभिधानेन गुरौ प्रथमानापत्तेः शिष्ये प्रथमापत्तेश्चेत्यादि स्पष्टं चैत. द्विवेचयिष्यामः । अथ फलमात्रं न धात्वर्थः । किं तु व्यापा. रोपि तथा च धात्वर्थव्यापाराश्रयत्वमेव कर्तृत्वं तदर्थफलाश्रयत्वं च कर्मत्वम् । एवं च न सकर्मकत्वाकर्मकत्वाविभागोच्छेदोपि । भावे विहितघनादीनां च धात्वर्थव्यापारानुवादकस्वान पाको भवति अभूदित्यनयोरेनापत्तिः । स्वीकृतं च धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । फलावच्छिमब्यापा