________________
वैयाकरणभूषणे या यागः प्रतिपादनीय इत्यादृत्त्यापत्तिः । एवं गुणत्वप्रधान
खविधेयत्वानुवाचत्वापादानवोद्देश्यत्वकृतमपि वैरूप्यं वारयितुं तदापतिः । तस्मात् गुणविधिपक्षे मत्वर्थलक्षणा आवृत्ति स्यात्तद्वरं वाजपेयं सुराद्रव्यमास्मानिति मुराद्रव्यविधानात्तत्मख्यन्यायेन नामधेयतेति स्थितम् । भवन्मते च काष्ठः पनती. त्यादिषु भावनाभावाद्धात्वर्थनव कारकाणां सम्बन्धाक्रियारूपत्वं धात्वर्थस्याभ्युपेयम् । तथा च स्वरूपेणैव धात्वर्थः कारकसम्बन्धमहतीति विनवान्त्या यज्यमिाहतेनैव रूपेण सा. ध्यसाधनाभ्यां सम्बध्यतइत्यधिकरणमिदमनुपपन्नं स्यात् । न चोद्देश्योपादानादिकृतमपि वैरूप्यं, गुणविशिश्यागविधानात् । नापि मत्वर्थलक्षणा, कारकर्षिभक्तथैव श्रुत्या क्रियारूपधात्वर्थसम्बन्धसिद्धेः । किं च धात्वर्थएव कारकाणामन्वये काष्ठैः पचतीतिवकाठः पाक इत्यपि स्यात् । अपि च । लडादिभिरपि कर्मनामधेयानां करणार्थतया समभिव्याहारो दृश्यतेनुवादवाक्ये । वाजं वा एषोवरुरुत्सते यो वाजपेयेन यजते इति । यो राजसूयेन यजते योश्वमेधेन यजते इति च । इदं च धात्वथस्यैव करणाद्यन्वये न युज्यते । नहि स्वस्यैव स्वं प्रति क. रणत्वमिति यथा वैदिकवाक्यालोचनेनापूर्व शब्दार्थ इत्यभ्युपेयस्तथैवाभ्युपगम्यतां भावनापि सर्वाख्यातवाच्यैवेति माहुः। अत्रेदमवधेयम् । भावनाया अवाच्यत्वमते फलमात्रमर्थ इति फलितम् । तत्रैव च करणादीनामन्वयः । तथा च काष्ठैः फ्यतीत्यादौ काष्ठजन्यः पाक इति बोधः । इदमेव च धात्वर्थस्य क्रियात्वं यत्कारकान्वयित्वम् । एवं च धात्वर्थनिरूपितं सा. ध्यत्वं कापि विध्यतिरिक्तवाक्ये न बोध्यते । तण्डुलं पचतीत्यत्रापि वक्ष्यमाणरीत्या कर्मशक्तिद्वितीयार्थो न तु साध्यवामिति