________________
पास्वनिर्णयः।। न धात्वर्थसाध्यत्वं प्रतीयते । एवं च विधिवाक्याथै कार्ये विशेषणीभूतकृत्तौ यागस्य विषयितयान्वयात्तत्रान्वयितावच्छेदकतया करणत्वमौपादानिकप्रमाणादुपस्थितं शाब्दबोधे भासते वा. जपेयादिगुणनिरूपितं साध्यत्वं चेति वैरूप्यं स्यादिति तत्परीहारायावृत्तिर्मत्वर्थलक्षणा वा स्यादेवेति सममेव नामघयत्वसा. धकम् । यच काष्ठैः पाक इति स्यादिति । तत्रेष्टापत्तिरेवेति व. क्ष्यामः । तवापि काष्ठ वनेत्यापत्तिश्च । यदि चाख्यातोपात्त. भावनायामेव तदन्वयस्तदा लडाधन्तोपात्तधात्वर्थे तदन्वय इति मयापि सुवचमेव । वाजपेयेन यजतइत्यादौ सामानाधिकर• ण्यानुपपत्तिस्तवापि तुल्या । विधिवाक्ये एवोत्सर्गप्राप्तं धात्वर्थस्य साध्यत्वं त्यज्यते नान्यत्रापि । यदि तदनुवादत्वादत्रापि धात्वर्थः करणं तर्हि ममापि प्रागुक्तरीत्या तथात्वमक्षतमिति दिक् । तस्मानाधिकरणानुपपतिर्भावनावाच्यत्वसाधिका नापि तस्या अवाच्यत्वे कारकान्वयानुपपत्तिः, फळे एवैषामन्वयात् । नापि पचतीत्याख्यातार्थकालान्वयानुपपत्तिः । जानातीत्यादौ धात्वर्थएवान्वयात् । क चितु आक्षिप्तभावनायामन्वयः । पकवानित्यादौ भावनावाच्यत्वविरहवादिभिर्भपदिरपि तथाभ्युपगमादिति । एवं च भावनाया वाच्यत्वस्यैवाभावात् क्व कृतित्वेन व्यापारत्वेन वा वाच्यत्वे विवादः । कथं वा धात्वाख्यातार्थत्वविवाद इति केचिन्मन्यते । तानिराचष्टे । कृष इत्यादिना । अयं भावः । व्यापारावाच्यत्वमते फलमात्रमर्थ इति फलितं तथा च करोतीत्यादौ यत्नप्रतीतिः स एव धात्वर्थ इति वाच्यं, तथा च यत्नमात्रार्थकत्वायतीप्रयत्नइत्यादिवत्मागुक्तरीत्या ऽकर्मकतापत्तिः । विना व्यापारान्तर्भावं तद्विभागासम्भवात् । किं चैवं कर्मस्थक्रियत्वाभावेन कर्मकर्तरि य..