________________
धात्वर्थनिर्णयः। व्यम् । जानातीत्सादावाश्रयत्वं वक्ष्यामिति युक्तम् । न च पचतीत्यादावारूयातस्य भावनावाचकत्वग्रहवतः पाकानुकूलकतिमानिति बोधाद्धात्वर्थप्रकारकबोधे तिलाद्युपस्थितिहेतु : क्लप्तेत्याख्यातार्थः कृतिरिति वाच्यम् । एवं शाख्यातार्थः कर्तेति अहवत आख्यातार्थसंख्याप्रकारको प्रत्याख्यातजन्योपस्थितेर्हेतुत्वस्य क्लप्सत्वेन कर्तृकर्मणोरप्याख्यातवाच्यताङ्गीकारापत्तेः । कर्वकर्मणोः शक्तिकरपनागौरवमिति चेत् । कृतिफलयोः शक्तिकल्पनागौरवं तवाप्यधिकमिति तुल्यमिति दिक् । यत्तु पार्थसारथिमिश्राः, भावनायाः सर्वत्रावाच्यत्वे वाजपेयाधिकरणमसङ्गतं स्यात् । तथाहि । वाजपेयेन स्वाराज्यकामो यजेत, उद्भिदा यजेत पशुकाम इत्यादिसर्वेषु वाक्येषु गुणविधिः कर्मनामधेयता वेति संशये यजेतेत्याख्यातं गुणफलाभ्यां तन्त्रे. ण सम्बन्धुं क्षमते नातो मत्वर्थलक्षणादि नामधेयत्वसाधकमतो गुणविधित्वमेव । तथाहि । यजेतेत्यत्र यागस्य भावनायां यदि कर्मत्वेन सम्बन्धस्तदा साध्यद्वयासमवायान फलं सम्बध्यते । यदि करणत्वेन तदा करणद्वयासमवायान गुणः सम्बध्येत । न चाख्यातेन कर्मत्वं करणत्वं चोच्यते । तद्वाचकपदाभावात् । तथा च यथा भावना कर्मत्वकरणत्वादिरूपभेदमन्तरेण साध्यादिभिः सम्बध्यते इदमनेनेत्थं कुदिति तथा यागोपि करणत्वादिरूपमनादृत्यैव गुणफलाभ्यां सम्बध्यतइति न मत्वर्थलक्षणेति शका । रादान्तस्तु, भावना हि क्रियारूपा करणत्वादिकमनाहत्य सम्बध्यतां यागस्त्वक्रियारूपः कथमिव कारकरूपैर्गुणादिभिः सम्बध्येत । तस्मादसौ भावनाद्वारेणैव गुणफलाभ्यां सम्बध्यतइति वक्तव्यं तथासति फलस्य साधनापेक्षत्वाद् गुणस्य साध्यापेक्षत्वाचदवाचिनभावनान्वचाय कर्मात्मना करणात्मता