________________
पावर्षनिर्णयः। निर्वये च विकार्ये च कर्मवद्धाव इष्यते । न तु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ७
कर्म त्रिविधम् । निवर्त्य विकार्य प्राप्यं च । आचं घटं करोति, द्वितीयं सोम सुनोति बीहीनवहन्तीत्यादि । तृतीयं रूपं पश्यतीत्यादि । प्राप्यत्वं च क्रियाकृतविशेषानुपलभ्यमानत्वामति वक्ष्यते । तच्च ज्ञादृश्यादेर्गम्यादश्चास्तीति नातिप्रसङ्ग इति भावः । नायं ग्रामः केन चिद्गतो, घटोयं केन चित् ज्ञात इति ज्ञातुं शक्यम् । तस्मादावश्यकं फलवाचकत्वम् । अत एव व्यथः पचिरिति भाष्यमपि फलव्यापारयोः शक्तिद्वयाभ्युपगमएव सङ्गच्छते । तण्डुलानोदनं पचतीत्यत्र तण्डुलानां विकार्यकर्मत्वमोदनस्य निर्वय॑कर्मत्वं चोपपादितम् । पचेविक्लत्त्यु. त्पत्तिद्व्यर्थत्वस्य भाष्यकारैरुक्तस्य धातोः . फलावाचकत्वे ऽसम्भवात् । एकस्यैव व्यापारस्योभयफलत्वे हेतुत्वसम्भवे तयापारद्वयार्थवर्णनस्याप्यसम्भवात् । उपलक्षणं चैतत् कुत्र इति धातुसामान्यस्य । उक्तवक्ष्यमाणयुक्तिभिः सर्वेषामेवोभयवाचकत्वात् । यतु कुयो यत्नत्वं न वाच्यतावच्छेदकम् । अकर्मकता. पत्तेः यत्यादिवत् । तथा च यत्नत्वेन विवरणप्रश्नोत्तरभावयोरेवाभावान तेनैव रूपेण वाच्यतति नैयायिकोक्तं युक्तमिति भाव इत्यादि व्याचक्षते । तन्न । यतो यद्यपि केवळयत्नमात्रवाच्यतावादे प्रागुक्तरीत्यायं दोषो युक्तस्तथापि कुलो यत्नत्वं वाच्यतावच्छेदकमित्यत्र न सकर्मकत्वानुपपत्तिनवा कर्मकर्तरि यगनुपपत्तिर्वाधिका । उत्पत्तिरूपफळबाचकत्वसिद्धयैव फलव्याधिकरणव्यापारवाचित्वरूपसकर्मकत्वासिद्धेः । तवाप्युत्पादनामाबाचकत्वसिदचापि न सकर्मकत्वासादिः फलवाचकत्वसिदि