SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३८ वैयाकरणभूषणे न्सकर्मकत्वसम्बद्धकर्मलकारसिद्धयनापत्तो इज्यते विष्णुरित्यायभावापत्तेः । न च कालभावाध्वगन्तव्यानामकर्मधातुयोगे कमसंज्ञाविधानेपि धातोरकर्मकत्वाद्देवदत्तेनास्यते मास इत्यादिकं तवापि न स्यादिति वाच्यम् । कालादिकर्मणा सर्वे सकर्मकाः । तयतिरिक्तकाभावएवाकर्मकत्वमित्यग्रे व्युत्पादयिष्यमाणत्वाव । किं च पशुना रुद्रं यनते देवदत्ताय क्रुध्यति द्रुह्यति ईष्यति असूयति इत्यादौ पशुदेवदत्तादेरिच्छाद्वेषादिविशेषविषयस्य तथान्वयातः कर्मत्वात्तेन कर्मणा सकर्मकत्वमादाय तस्मिन् क. णि लकाराद्वितीयाकृदायापत्तिर्दुवारा । भवन्मते संज्ञायाः द्विसीयादावश्योजकत्वस्य सुवर्थनिर्णये वक्ष्यमाणत्वात् । अस्मन्म: ते कर्मसंक्षेत्र तत्र प्रयोजिकेति तदभावाभातिप्रसङ्ग इति व्युत्पादयिष्यामः । अपि चैवमपि देवदत्तस्य योभिलाषस्तद्विषयं इत्य के देवदत्ताय रोचते स्वदते वा मोदक इत्यत्र मोदकस्य कर्मस्वापत्तो तस्मिन्कर्मणि लकाराद्वितीवाकदादिप्रसो दुरिः । अस्मद्रीत्या यतिवन्नायं दोष इति व्युत्पादयिष्याम इति दिक् । न च त्वदीत्यापि सर्वेषामेव धातूनां यत्किञ्चित्फलव्यधिकरणव्यापारवाचित्वेन सकर्मकत्वापत्या स्वार्थफलव्यधिकरणव्यापारवाचित्वं तद्वाच्यमित्यननुगमापत्या कर्मकभिन्नत्वं तद्वाच्यम् । तत्र च प्रयोगानुरोधानानात्यादिभेदोन प्रवेशनीय इति न कश्चिद्दोष इति शंक्यम् । सकर्मकाणामप्यर्थान्तरे ऽकर्मकत्वेनासम्भवापत्तेः। अकर्मकत्वस्याप्येकस्याभावेन सुल्ययुक्त्या सकर्मकान्यत्वस्यापि सत्त्व अन्योन्याश्रयणापच्या ल:कर्मणीत्यादेोधकत्वानापत्तेश्च । मनु सवापि स्वत्वाननुगमादननुगतमेव सकर्मकत्वादीति कथं लाकर्मणीत्यादेरनतिप्रसक्तयोधकत्वमिति चेन्न । स्वपितृभ्यः पिता दयाद, ऋतौ स्वदारान्
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy