SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ३१ मिति परमते शिष्यमाणं लुप्यमानार्थाभिधायीत्यस्मन्मते च स. माधानस्य सुकरत्वात् । यहा कसरिशषित्यत्र सार्वधातुकइत्यनुवर्त्य कथै सार्वधातुके परे धातोः शप् स्यात् इत्यर्थः, तथा च सार्वधातुकस्य कर्थत्वावश्यकत्व शबादीनां द्योतकत्वमा कल्प्यते लाघवादिति । एवं यगादावयूखम् । तङ् परस्मैपदिभ्य एवोत्पन्न उपसर्गादिप्रयुक्तो न चेत् । अत एव एधते निवि. शते इत्यादिव्यावृत्तिः । आदिना चिवदिट्, यथा कारिष्यते घट इत्यादौ । कुषिरम्जोः पाचांश्यमिति इयन्परस्मैपदे च योतके । तथा कर्मस्थभावकेषु रक्ष्यति घटः स्वयमेवेत्यादौ । लिडा. दावप्येवरीत्या प्रकरणाघेव द्योतकमिति । एतेनाख्यातस्य क. तृकर्मभावेषु शक्तौ पचतीत्यादौ सर्वत्रैव भावनावकर्तृकर्मभा. वानां प्रत्ययापत्तिः शक्तिसत्त्वादिति निरस्तम् । यगादेस्तात्रयग्राहकत्त्वकथनादिति ध्येयम् ॥ नन्वेवं “पच्यते ओदनः स्वयमेवे" त्यादौ "क्रमादमुं नारद इत्यबोधि स" इत्यादौ व्यभिचारः कविवक्षायां कर्तरि लकारे सति कर्मवत्कर्मणातुल्यक्रिय इत्यनेन यगात्मनेपदचिचिण्वदिटामतिदेशेन यगादिसत्वेप्याश्रयस्य फलेनन्वयात् । अबोधीत्यत्रापि मुध्यतेः कर्तरि लुङ् दीपजनेत्यादिना चिण चिणोलुगिति तस्य लुक् इत्यभ्युपगमपि फलेनन्वयादित्याशङ्कयाह ॥ उत्सर्गोयं कर्मकतृविषयादौ विपर्ययात् । तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४॥ कर्मकर्तृविषयादौ क्रियते घटः स्वयमेवेत्यादौ पच्यते ओ. दनः स्वयमेवेत्यादौ क्रमादित्याचादिपदग्राह्यम् । शाब्दबोधस्तु पूर्वोक्तसामान्यविशेषज्ञानहेतुकैकनारदाभिनविषयकं यज्ज्ञानं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy