________________
वैयाकरणभूषणे शत्रादेः प्रसमाभावाबदसमिति, द्वितीया दुरव । न चात्र प्राक् तमिति काध्यादर्सव्यम् । उत्कदावनक्रियाविशेषस्यैव दर्शनकर्मतयान्वयस्य प्रतिपिपादयिपितत्वात् कर्माध्याहारे तदसम्भवापत्तेः, तं पश्यति वाक्यभेदापत्तश्च । एकवाक्यत्वे भा. षयकारादिभिः साधुत्वकथनात् । तस्माक्रियाया एव. कर्मत्वे. नान्वयः तदायकश्च धातुर्न प्रातिपदिकमतो न द्वितीया, तथा च धात्वर्थभावनाप्रकारकशाब्दबोधं प्रति कृज्जन्योपस्थितिवद्धातुजन्यभावनोपस्थितिरपि कारणं कल्प्यते । अत एव पक्त्वा व्रजतीत्यादौ पाकक्रिया जनक्रियायां सामानाधिकरण्योत्तरकालादिसम्बन्धेन विशेषणमतस्तल्लाभे क्त्वादेर्भावे विधानं सनउछतइति वक्ष्यते इति दिक् ॥२॥ ..तत्राश्रयस्य क फले ऽन्वयः च व्यापारइत्युपो
द्वातसङ्गत्या निरूपयति ॥ फलव्यापारयोस्तत्र फले तङ्यचिणादयः। व्यापारेशपश्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम ३
तादयः फले आश्रयान्वयं द्योतयन्ति शबादयस्तु व्यापारे । अथ शवादयो न द्योतकाः किं तु वाचका एव लकारविधानस्य तत्तदर्थपुरस्कारेणेव कर्तरिशविति शपोपि तत्तदर्थपुरस्कारेणैव विधानात् । तस्माच्छवेव वाचकः लकारस्तु घोतक इति वैपरीत्यं किं न स्यादिति । यत्त्वाशीलिङि लिटि चादादिषु जुहोत्यादिषु च अबाधभावात्तत्मतीतिन स्यादतो लकार एव वाचको युक्त इति । सम । तिनमभावे ऽपि शबादिसमिधानमात्रादशम्यकारि गच्छेत्यादौ तत्प्रतीतेस्तवाप्युक्तदोषतादवस्थ्यादिति चेन् । मैवम् । अत्र लुसं स्मृतं बोधक