________________
पदार्थदीपिका ।
२५
पादकत्वाद दूषणमयम् ॥
अवृत्तिसाध्य कोनुपसंहारी । आकाशवान् धूमादिति
यथा ॥
तुल्यबलसाध्याभावसाधक हेत्वन्तरसहितः सत्प्रतिपक्षः । यथा शब्दो ऽनित्यः कृतकत्वात् घटवत् । शब्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवदिति ॥
1
पक्षे साध्याभावनिर्णयो बाघ, स्तथाविधो बाधितः । यथा उत्पत्तिकालीनो घंटो गन्धवान् पृथिवीत्वादिति । तत्र प्रमाणान्तरेण गन्धाभावनिर्णयाद्वाधितः । एतेषां सत्प्रतिपक्षासाधारणौ विशेषाग्रहणदशायामेव हेतोराभासत्वापादकत्वादनित्यदोषौ साक्षादनुमितिप्रतिबन्धकौ च । यदा तु तर्कादिना मानान्तरेण व्याप्त्याद्येकत्र निर्णीतं बाधाभावश्चास्तितदा दोषाज्ञापनाच्च । शेषास्तु नित्यदोषाः, बाधादन्ये व्याप्त्यादिविघटकाश्चेति जनकज्ञानविघटकत्वेन दोषा इति नैयायिकाः । वैशेषकास्तु विरुद्धासिद्धसन्दिग्धास्त्रयो हेत्वाभासाः | 'विरुद्धासिद्धसन्दिग्धमलिङ्गङ्काश्यपोब्रवीत्' इति माष्यात् । अनेनासिद्धविरुद्धसन्दिग्धानध्यवसितानामनपदेशत्वमुक्तं भवति इत्यपि भाष्याच्चत्वारो वा । तत्रासिद्धश्चतुर्द्धा उभयासिद्धो ऽन्यतरासिद्धः स्वरूपासिद्धो ऽनुमेयासिद्धश्च । शब्दो नित्यः सावयवत्वादित्याद्यः । कार्यत्वादिति द्वितीयः । पक्षे हेत्वभावस्तृतीयः स्वरूपा सिद्धः | बाधितस्तुरीयः । विरुद्धः प्रागुक्त एव । साधारणो ऽनैकान्तिकः । साध्यतदभाव सहचारेणोभयसन्देहजनकत्वात्संन्दिग्धः । शब्दो नित्यः शब्दत्वादित्यनध्यवसितः । साधारणधर्मदर्शनविप्रतिपश्योरेव संशयजनकत्वेनास्य प्राचीने ऽनन्तर्भा व इत्याहु: । हेत्वाभासानामेकज्ञाने ऽन्यस्याज्ञानेनुपानदूषणस