________________
पदार्थदीपिका। म्भवात् सर्वेपि स्वातन्त्र्येण दूषणानि । तेन कचिव क चित्स. म्मिलनेपि नैकेनापराऽन्यथासिद्धिः शङ्कथा । व्यभिचारो. नायकत्वेन परम्परोपयोगान हेत्वाभासान्तरम् उपाधिः । यद्धर्मविशिष्टसाध्यव्यापकत्वं तद्धर्मविशिष्टसाधनाव्यापकत्वं च तल्लक्षणम् । अस्तीदं धूमवान् वन्हेरित्यत्रा न्धने । भवति हि द्रव्यत्वविशिष्टो यत्र यत्र धूमस्तत्र तत्रोन्धनम्, द्रव्यत्वाविशिष्टो यत्र यत्र वन्हिस्तत्र तत्र तन्नास्तीति द्रव्य. त्वविशिष्टसाध्यव्यापकं तद्विशिष्टसाधनाव्यापकं च । एवं गर्भस्थो मित्रातनयः श्यामः मित्रातनयत्वात् पूर्वोत्पन्नवदित्यत्र शाकपाकजत्वमुपाधिः । अत्रापि मनुष्यत्वावच्छिन्नं यत्र यत्र श्यामत्वं तत्र तत्र शाकपाकजत्वम् । मनुष्यत्वावच्छिन्नं यत्र यत्र मित्रातनयत्वं तत्र तत्र शाकपाकजत्वं नास्तीति भवति लक्षणसमन्वयः । एवं वायुः प्रत्यक्षः प्रमेयत्वादित्यत्रापि बहिद्रव्य. त्वावच्छिन्नसाध्यव्यापकं तदवच्छिन्नसाधनाव्यापकमुद्भूतरूपवत्वमुपाधिरित्यत्रालं पल्लवेन । नन्वनुमानं न प्रमाणं नाप्यनुमितिः प्रमान्तरम् । यत्र धूमस्तत्राग्निरिति बहुशो दर्शनात् धूमवतानेन पर्वतेन परायेण वन्हिमता भाव्यामिति सम्भावना एवानुमितिकार्यनिर्वाहादिति चेन्न । वन्हिमनुमिनोमीत्यनुभूयमा. नजातिविशेषस्य तदाश्रयानुमितेस्तत्कारणत्वेनानुभूयमानपरामर्श स्य चापलपितुमशक्यत्वादिति तत्रैव प्रवृत्या विषयलाभे सति जातं ज्ञाने प्रमति प्रमात्वग्रहाच विना बाधकं तदन्यथा. त्वस्य कल्पयितुमशक्यत्वादिति दिक् ॥ इत्यनुमानम् ॥
उपमिनोमीत्यनुभवसिद्धजातिविशेषवत्युपमिति, स्तत्करणमुपमानम् ॥
तत्रिधा । सादृश्यविशिपिण्डज्ञानं वैधय॑विशिष्टपिण्डज्ञा.