________________
२४
पदार्थदीपिका । चारिका सपक्षः । यथा महानसः। निर्णीतसाध्याभावको वि. पक्षः । यथा जलहूदः । विषयः साध्यं तस्यावापितवं बाधाभावः यस्य हेतोस्तत्त्वम् । सत्पतिपक्षः साध्यामासाधको हेतुस्तदभावो ऽसत्प्रतिपक्षत्वम् ॥ - एतादृशरूपशून्या हेतुवदामासमानत्वादेत्याभासाः ॥ - ते चासिद्धविरुद्धानकान्तिकप्रकरणसमवाधिताः पञ्च । तत्रासिद्धस्विधा । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासि. दश्च । यत्र पक्षतावच्छेकं पक्षे नास्ति स आद्यः । यथा नग. नारविन्दं सुरामि अरविन्दत्वात् सरोजारविन्दवत् । अत्र पक्ष. तावच्छेदकं गगनीयत्वं प्रसिद्ध अरविन्दे पक्षे नास्तीत्याश्रयासिद्धत्वम् । पक्षे हेतुस्वरूपाभावः स्वरूपासिद्धः। यथा जलं र. सबत् गन्धवस्वादिति । व्याप्त्यभाववान् व्याप्त्यत्वासिद्धः । यथा पर्वतो वन्हिमान् नीलधूमात् । अत्र नीलत्वस्य व्यर्थत्वेन व्यर्थविशेषणत्वात्तदवच्छेदेन व्याप्त्यभावाद्वयाप्यत्वासिद्धः॥ - साध्यव्यापकाभावप्रतियोगी हेतुर्विरुद्धः । वन्हिमान् इदत्वात् गगनत्वावति ॥ ... व्यभिचार्यनैकान्तिकः । प्रतियोगिव्यधिकरणसाध्याभाव. वदत्तित्वं साध्यासमानाधिकरणधर्मसमानाधिकरणत्वं वा व्यभिचारः । तद्वान व्यभिचारी । स त्रिधा साधारणो ऽसाधार• णो ऽनुपसंहारी च ॥ .. ...
. - विपक्षवृत्तिः साधारणः । यथा पर्वतो धूमवान् वन्हेरिति, विपक्षे ऽयापिण्डे चन्हिरस्त्येव ।।..... -: सपक्षविपक्षव्यावृत्तो ऽसाधारणः । यथा शब्दो नित्यः शब्दत्वादीत, सपक्षे गगने विपक्षे घटादौ हेतु स्त्येव । अ. तो व्यतिरेकच्याप्त्या साध्यतदभावसाधकत्वाविशेषात्सन्देहा