SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। मनसा जायमाने विशकालतपदार्थस्मरणरूपं जाने सत्रिकर्षः । अन्यथा तत्र सन्निकर्षाभावेनातीन्द्रियातीतानागतपदार्थवशिष्टयाज्ञानासम्भवात् । घटत्वसामान्यलक्षणप्रत्यासत्या ऽनागतव्यवाहितसकलज्ञानोत्पत्ती सामान्यं प्रत्यासत्तिः । अन्यथा एता. दृशो घटपदवाच्य इत्येकत्र बोधिते सर्वत्र घटे तद्ग्रहो न स्यात् । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदइत्याभियुक्तोक्त्या योगिभिः सर्वसाक्षात्कारे तत्रात्यन्तयोगाभ्यासेन जातो ऽदृष्टविशेष एव योगजधर्म इत्युच्यते ॥ ... अथानुमाननिरूप्यते ॥ .. अनुमिनोमीत्यनुभवसाक्षिकजातिविशेषवत्यनुमितिः॥ .. तत्करणमनुमानम् ॥ तच्च ज्ञायमानं लिङ्गमिति प्राञ्चः । तथाहि । यद्धर्मावच्छिन्नसमानाधिकरणा यावन्तो यत्साध्यतावच्छेदकविशिष्टसमानाधिकरणास्तत्साध्यसामानाधिकरण्यव्याप्तिः। तदाश्रयो धूमादि लिङ्गं तस्मिन् लिङ्गे यत्र धूमस्तत्र सर्वत्र क्निहरिति भूयो दर्शनात् धूमत्वावच्छिन्नधूमसमानाधिकरणाः सर्वे महानसत्वादयो वन्हित्वावच्छिन्नवन्हिसमानाधिकरणास्ताह. शवन्हिसमानाधिकरणे धूम इति व्याप्तिज्ञानं प्रथमं जायते ततो ऽपूर्वपर्वतादौ धूमदर्शनात् द्वितीय ज्ञानं जायते ततो वन्हिव्याप्यधूमवानयमिति तृतीयं ज्ञानमुत्पद्यते तदेव लिङ्गपरामर्शः । तत्र लिङ्गपरामर्शत्वेन परामृष्यमाणलिङ्गत्वेन वा करणतेत्यत्र विनिगमकाभावादुभयमपि द्वारद्वारिभावेन हेतुः । लिङ्गं करणं परामर्शो द्वारं व्याप्रिज्ञानं तु परामर्श विशेषणज्ञानत्वेनोपयुज्य. ते । ततोयं पर्वतो वन्हिमानिति साध्यवन्हिविशिष्टज्ञानरूपानुमितिर्भवतीति । मणिकारास्तु अतीतानागतलिङ्गेनाप्यनुः मितिदर्शनात् न लिङ्गस्य करणत्वं किं तु व्याप्तिज्ञानं करणं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy