SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। परामर्शो व्यापार इत्याहुः । स्मरणात्मकपरामर्शदसनिकृष्टहे. तुकेप्यनुमितौ तत्र व्याग्निज्ञानस्य पूर्वपरामर्शतजन्यसंस्कारैर्यवधानान्न करणत्वं सम्भवतीति व्याप्तिज्ञानस्य संस्कारसाधारण परामर्शजनकत्वेनैवानामितिकरणतेति नव्या जनकत्वं हि कार णत्वं तच्चानन्यथासिदनियतपूर्ववृत्तित्वं च प्रागभावावच्छिन्नसमवायित्तित्वमतिगौरवास्तमितिन तेन रूपेण कर णता किंतु मन एवानुमितिकरणं परामर्थो व्यापारः । उक्तं च अमेयभाष्ये स्मृत्यनुमित्यादिकरणत्वेन मनः साधितमिति नव्यतराः । ज्ञानत्वेनैवानुमितिकरणता परापर्टी विशेषकारणमिति नातिम्सङ्ग इत्यपि के चित् । न च व्याप्तिग्रहे सति महानसएवानुमी. यताम् वन्हिव्याप्यधूमवानयमिति परामर्शस्य तत्रापि सम्भवादिति वाच्यम् । पक्षताया अप्यनुमितिहेतुत्वात् ।। .. अनुमितीच्छाभावविशिष्टसाध्यनिर्णयाभावो हि पक्षवा ॥ - महानसादौ चानुमितीच्छाविरहसहित एव साध्यनिर्णयोस्तीति न पक्षता । तत्रैवानुमितिर्भवयितीच्छायां पक्षतासम्म त्तये अनुमतीच्छाभावविशिष्टेति विशेषणम् । तथा च पुरुषे सत्यपि दण्डाभावादण्डिपुरुषाभाववत्सादयनिर्णये सत्यपि इच्छाविरहरूपविशेषणाभावाचाश्ननिर्णयाभावरूपा पक्षता भवति । साध्यसन्देहः पक्षता । तदुक्तं भाष्ये । नानुपलब्धे ऽर्थे निर्णीते ऽर्थे न्यायः प्रवर्तते अपि तु सन्दिग्धे इति मते च तत्रानुमितिर्न स्यादिति । तन्न युक्तम् । अकस्माद् घन. गर्जितेन मेघानुमानात्सन्देहाभावपि अनुमितिदर्शनात् । न च धूमो वन्हिव्याप्यो धूमवान् पर्वत इति ज्ञानद्वयमेव हेतुरस्तु कुतः परामर्शोपीति मीमांसककन्दलीकारयोर्मतं युक्तम् । धूमो वन्हिव्याप्य आलोकवान्पर्वते इति ज्ञानादप्यनुमित्यापत्तेः ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy