________________
वैयाकरणभूषणे कर्तर्यपि बोध्यम् । तथा च तण्डुलं पचति चैत्र इत्यत्रैकतण्डुला. श्रयिका या विक्लित्तिस्तदनुकूलैकचैत्रामिनायिका वर्चमाना भावना। तण्डुलः पच्यते चैत्रणेत्यत्र चैकचैत्राश्रयिका एकतण्डु. लाभिन्नायिका या विक्लित्तिस्तदनुकूला साम्प्रतिकी भावनेति बोधः । नश्यतीत्यत्रापि व्यापारएव तदन्वयः, स च प्र. तियोगितासहितनाशसामग्री, अतस्तस्यां सत्यां नश्यति अतीतायां नष्ट इत्याधुपपद्यते । जायते इत्यादिषड्भावविकारेषु नाशस्यापि मणितत्वादुत्पत्तिवत्सोपि चरमक्षणसम्बन्ध एव, त. इशायां नश्यति तदत्यये नष्ट इत्यप्यत एवं सङ्गच्छतइत्यप्पय्यदीक्षिताः । नश्यति नक्ष्यति नष्ट इत्यादिप्रत्ययेन य. थायथं वर्तमाना भविष्यत्यतीता चोत्पत्तिः प्रतियोगित्वं च लक्ष्यते । तथा च तादृशोत्पत्तिमनाशप्रतियोगीति बोधः । अत एव नाशस्य नित्यत्वात्सर्वदा नश्यति श्वो नश्यति पटादौ पर. श्वो नक्ष्यति प्रपूर्वदिने नष्ट परेधुनष्ट इत्यापत्तिनिरस्तेति नैयायिकनव्याः । आकाशोस्तीत्यादौ चैकाकाशाभिमाश्रयका स्वस्वरूपधारणानुकूलो वर्तमानो व्यापार इत्यादि स्वयमूह्यम् । नन्वत्र फलं न भावनानां विशेषणं विशष्यतासम्बन्धेन प्रकृत्यर्थप्रकारकशाब्दषो प्रति प्रत्ययजन्योपस्थितेर्हेतुताया अन्यत्र क्लप्तत्वात् । भावनायाश्च प्रत्ययार्थत्वाभावादिति चेत्, मैवम् । धातुभिन्नप्रकृत्यर्थप्रकारकबोधे एव तस्या हेतुत्वात् । फलव्यापारयोभिन्नशक्तित्रादिभिर्नैयायिकनव्यादिभिरप्येवमेवाभ्युपेयत्वात् । तथापि धात्वर्थप्राधान्ये किं मानमिति चेत् । भावप्रधानमाख्यातमिति निरुक्तवचनमेव ॥ वस्तुतो बोधे व्युत्पत्तिग्रहः कारणं तथा च व्युत्पत्त्यनुसारेणैव बोधः । एवं चाख्यातार्थकालकtधात्वर्थफलप्रकारकशाब्दबोधे धातुजन्यभावनोपस्थितिविषयत