________________
धात्वर्थनिर्णयः । प्रयोगापत्तेः पचतीत्यनापतेश्च न फलेप्यन्वयः । एतेन थात्वर्थे एव वर्तमानत्वात्वयो न तु व्यापारे आमवावजडीकृतकलेवरस्योत्थानानुकूलयत्नसत्वेनोचिष्ठतीतिप्रयोगापचेरिति सिद्धान्तलेशोत्तापपास्तम् । धात्वर्थफलान्वये बाधकामामुक्तत्वात् । यदि च फलव्यापारयोर्धात्वर्यत्वं स्वीकय व्यापारे तदवयोभ्युपेयते तदास्मन्मतमेव सिद्धम् । एवमापिचिरविनष्टेपि घटे नाशस्य विद्यमानत्वेन नश्यतीति प्रयोगापत्तिरित्युपक्रान्तासि
यापत्तेश्च । व्यापारस्याविद्यमानत्वेन तथा प्रयोमासम्भवाः त् । पचतीत्यादौ पाकानुकूलकृतौ वर्तमानत्वान्वयानुभवविरो. धाच्च । आमवातमडीययत्नश्च नोत्थानप्रयोजकः किं नु त. दुद्देश्यक इति नातिप्रसङ्गः । अत एव तत्रोत्थानाय यतते नोत्तिष्ठतीत्येव प्रयोगः । न चोत्थानं करोतीति प्रयोगः । मतान्तरे ऽपि यागपाकोद्देश्यककुण्डमण्डपतण्डुलक्रयणादियत्नव्यापारावादाय यागाद्यर्थ यततइतिवत्पाकयागादि करोतीति वा यजति पचतीति वा प्रयोगवारणायाधःसन्तापनयत्नसाधारण्याय च प्रयोजकताविशेषस्यैव सम्बन्धस्याभ्युपेयत्वात् । अतिप्रसक्तव्यापारादिव्यावृत्तमाख्यातशक्यतावच्छेदकमेव वदिष्याम इति चे, त्तर्हि तदेवामवातीययत्नव्यावृत्तमस्त्विति दिक् । एवं गच्छत्यादेरप्युत्तरदेशसंयोगानुकूल: क्रियारूपो व्यापार एव धात्वर्थ इति तत्रैव वर्तमानत्वान्वयः । एवं त्यजादेरप्यवधेयम् । इत्थं च पचात पच्यतइत्यत्रैकाश्रयकः पाकानुकूलो वर्तमानो व्यापार इति बोधः । एकायिका या विक्लित्तिस्तदनुकूला साम्पतिकी भावनेति च । अत्र कर्मणः फलद्वारा व्यापारेन्वयः, क. मवाचकतण्डुलादिपदसमभिन्याहारस्थले. चाख्यातोपस्थापितकर्मणस्तण्डुलादिभिः सममभेदान्वयः । एवं कर्तृप्रत्ययस्थले