________________
पदार्थदीपिका ।
श्चति ॥
S स द्विधा जीवेश्वरभेदात् । सुखाद्याश्रयोहम्प्रत्यय वेद्यो जीवः ॥
नन्वहं गौरो ऽहं जानामीति सामानाधिकरण्योपलम्भा गौरत्वादिरूपवति ज्ञानसुखाद्याश्रयता सिद्ध्यतीति देह एव आत्मा स्यात् । न च शरीरं नात्मा ज्ञानशून्यत्वात् । तदपि शरीरं ज्ञानशून्यं पार्थिवत्त्वात् घटवदित्यनुमानात् सिद्ध्यतीति वाच्यम् । घटस्य केवलपार्थिवत्वाज्ज्ञानशून्यत्वेपि भूतसमुदायात्मकत्वात् शरीरस्य ज्ञानवत्त्वसम्भवात् । केवलचूर्णादौ रागाभावेपि चूर्णपर्णादिसमुदाये ताम्बूले रागोत्पत्तिवत् । अहं ज्ञानवानिति प्रत्यक्षबाधेनानुमानस्य शरीरे ज्ञानाभावाऽसाधकत्वाच्च वन्हिरनुष्णः कृतकत्वात घुटवदित्यनुमानवत् । स्वीचक्रुश्च देह एवात्मेति चार्वाकाः । एवं काणोहं बधिरोहमिति इन्द्रियधर्मसामानाधिकरण्यादिन्द्रि याण्येवात्मेत्यपरे वदन्ति, तत्कथं नित्यो विभुरात्मति सङ्गच्छेत इति चेन्न । शरीरेन्द्रियाणामनित्यत्वेनात्मत्वासम्भवात् । न चात्माप्यनित्य एवास्तु कृतहानाकृताभ्यागमप्रसङ्गात् । ध मधर्मशास्त्रवयवापत्तेः । किं च कश्चिदुत्पत्तिमारभ्यैव रूपभाग्यादिमान् नान्य इति नियमायाऽदृष्टविशेषो हेतुर्वाच्यः स चै. तज्जन्मनि न सम्पादित इति तत्सम्पादकजन्मान्तरयोग्यात्मसिद्धिः । अनेकजन्मयोगिनथ नित्यतैव नाशकाभावात् । न च स्वतन्त्र ईश्वर एव स्वेच्छावशात् स्वसृष्टप्राणिष्वेकं करोति कुलाल इवं स्वनिर्मितघटेषु क्व चित् दुग्धयोगं क्वचित् मूत्रपुरपयोगमिति वाच्यम् । अचेतनइव चेतने तथा व्यवहारे वैषम्यनैर्घृण्यप्रसङ्गात् । दृश्यते च कुलालादेरेव घटादिवत्पुत्रेषु निर्निमितकतया व्यवहारे वैषम्यादिप्रयुक्ता नि.
!